________________
चतुथ पर्व तृतीयः
विवष्टिशलाकापुरुषचरिते महाकाव्ये
सर्गः
श्रीविमलनाथजिनचरितम् ।
॥४०४॥
संप्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् । निर्ममत्वा भजन्त्येकं मुक्तिमार्गमनर्गलाः ॥ २१३॥ श्रुत्वैवं देशनां भर्तुः प्रायेण प्राब्रजञ्जनाः। मेजे स्वयम्भूः सम्यक्त्वं श्रावकत्वं च सीरभृत् ॥ २१४॥ पूर्णायामादिपौरुष्यां व्यस्राक्षीद् देशनां प्रभुः। ततस्तथैव तां चक्रे मन्दरो गणभृद्वरः ॥ २१५॥ पूर्णद्वितीयपौरुष्यां देशनां सोऽप्यपारयत् । खं खं स्थानं ययुश्चेन्द्रोपेन्द्र-भद्रादयोऽपि हि ॥ २१६ ॥ ततः स्थानात् पुर-ग्रामा-ऽऽकर-द्रोणमुखादिषु । व्यहरद् विमलखामी लोकानुग्रहकाम्यया ॥ २१७ ॥ अष्टषष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकाणां लक्षमेकं शतैरष्टभिरन्वितम् ॥ २१८ ।। चतुर्दशपूर्वभृतामेकादश शतानि तु । अवधिज्ञानिनामष्टचत्वारिंशच्छतानि तु ॥ २१९ ॥ शतानि पञ्चपञ्चाशन्मनःपर्ययधारिणाम् । तावन्त्येव तु शतानि केवलज्ञानिनामपि ॥ २२० । जातवैक्रियलब्धीनां शतानि नवतिः पुनः। संजातवादलब्धीनां त्रिसहस्री द्विशत्यपि ॥ २२१॥ श्रावकाणामुमे लक्षे सहस्राष्टकसंयुते । श्राविकाणां चतुर्लक्षी चतुस्त्रिंशत्सहस्रयुक् ॥ २२२ ॥ द्विवर्षोनां पञ्चदशाब्दलक्षीं केवलात् परम् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ॥ २२३ ॥
॥षइभिः कुलकम् ॥ ज्ञात्वा निर्वाणमासन्न संमेताद्रिं ययुः प्रभुः । षभिः साधुसहस्रैश्च सहानशनमाददे ॥ २२४॥ मासं स्थित्वा शुचिकृष्णसप्तम्यां पौष्णगे विधौ । मुनिभिस्तैः समं खामी जगाम पदमव्ययम् ॥२२५॥
* "प्यां विससर्ज दे संवृ० टि०॥ 1°नि च । का० ॥ * द्विमासोनां संवृ०॥ युः विभुः । का० ॥ शुचिः आषाढः।
श्रीविमलजिनस्व परिवारादि।
श्राविकाणां चालव्धीनां त्रिसामाननामपि ॥ २२
॥४०४॥
Jain Education in
For Private & Personal use only
+
www.jainelibrary.org.