________________
| श्रीविमक
जिनस
धर्मदेशना।
ROSSAROSTEOSASTOCHASER
विवेकदर्पणोन्मार्टिसमुत्पादनकर्मठाः । कल्याणतरुबीजाभाः पान्तु त्वत्पादपांसवः ॥१९८॥ स्वामिन् ! पीयूषगण्डूष इव ते देशनावचः। संसारमरुमनानामस्तु नः स्वास्थ्यहेतवे ॥ १९९॥ स्तुत्वेति सत्सु तूष्णीकेष्विन्द्रोपेन्द्रबलेषु तु । विमलां विमलखामी प्रारेमे धर्मदेशनाम् ॥२०॥ अकामनिर्जरारूपात पुण्याजन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा तिर्यक्त्वं वा कथश्चन ॥२०१॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित् कर्मलाघवात् ॥ २०२॥ प्राप्तेषु पुण्यतः श्रद्धा-कथक-श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥ २०३॥ राज्यं वा चक्रभृत्वं वा शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा । २०४॥ सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः । बोधिर्न जातुचित् प्राप्ता भवभ्रमणदर्शनात् ॥ २०५॥ पुद्गलानां परावर्तेष्वनन्तेषु गतेष्विह । उपाधै पुद्गलावर्ते शेषे सर्वशरीरिणाम् ॥ २०६॥ सर्वेषां कर्मणां शेषेऽन्तःकोटीकोट्यवस्थितौ । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ॥ २०७॥ यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥ २०८॥ कुशास्त्रश्रवणं सङ्गो मिथ्याग्भिः कुवासना । प्रमादशीलता चेति स्युर्बोधिरिपन्थिनः ॥ २०९॥ चारित्रस्यापि संप्राप्तिर्दुर्लभा यद्यपीरिता । तथापि बोधिप्राप्तौ सा सफला निष्फलाऽन्यथा ॥ २१०॥ अभव्या अपि चारित्रं प्राप्य अवेयकावधि । उत्पद्यन्ते विना बोधि प्राप्नुवन्ति न निवृतिम् ॥ २११॥ असंप्राप्ते बोधिरने चक्रवर्त्यपि रकवत । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात् ततोऽधिकः ॥ २१२॥
गण्डूषः-'गुंटडो' इति भाषायाम् । २ सर्वेन्द्रियपटुता। परिपन्थी-शत्रुः। मोक्षम् ।
त्रिषष्टि. ६९
Jain Education in
For Private & Personal use only
www.jainelibrary.org,