SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये SAMROCK *** चतुर्थ पर्व तृतीयः सर्गः |श्रीविमलनाथजिनचरितम्। ॥४०३॥ ARNOSS064646 शक्राद्यैस्तत्र समवसरणं विदधेऽमरैः । विंशत्यग्रधनुःसप्तशतोच्चाशोकपादपम् ॥ १८३॥ । तत्र प्रविश्य प्रागद्वारा भगवांश्चैत्यपादपम् । त्रिः प्रदक्षिणयामास पालयन्नाहतीं स्थितिम् ॥ १८४॥ 'तीर्थाय नमः'इत्युक्त्वा पूर्वाशाभिमुखं ततः । सिंहासनमलञ्चले धर्मचक्री त्रयोदशः ॥१८५॥ यथाद्वारं प्रविविशुर्यथास्थानं स्थितिं व्यधुः । साधवोऽथार्यिका देवा देव्यो नार्यो नरा अपि ॥१८६॥ तदा च द्वारकां गत्वा त्वरितं राजपूरुषाः । स्वामिनं समवसृतं शशंसुः शाङ्गपाणये ॥ १८७॥ खाम्यागमनशंसिभ्यः खयम्भूः पारितोषिके । सार्धा द्वादश रूप्यस्य कोटीः प्रमुदितो ददौ ॥ १८८॥ स्वयम्भूः सह भद्रेण भद्राणामेककारणम् । शीघ्रं समवसरणं जगाम प्रविवेश च ॥ १८९॥ तत्र प्रदक्षिणीकृत्य नत्वा च परमेश्वरम् । अनुशकं सभद्रोऽपि स्वयम्भूः समुपाविशत् ॥ १९॥ नत्वा जिनेन्द्रं भूयोऽपि रचिताञ्जलिसंपुटाः । एवमारेभिरे स्तोतुं वज्रभृच्छामृद्धलाः ॥ १९१ ॥ देव! त्वदर्शनेनाद्य दुःखं सांसारिकं ययौं । शरीरिणां भुवः पङ्क इव वार्षिकवारिणा ॥ १९२ ॥ पुण्योऽयं दिवसः स्वामिस्त्वदर्शननिवन्धनम् । यत्रामलीभविष्यामो दुःकर्ममलिना वयम् ॥ १९३ ॥ अङ्गावयवराजत्वं प्रत्यपद्यन्त नो दृशः । यास्त्वदर्शनमासाद्य सद्योऽधुः शुद्धिमात्मनः ॥ १९४ ॥ पूतास्त्वत्पादसंपर्काद् भरतक्षेत्रभूमयः। अपि ताः पापनाशाय किं पुनस्तव दर्शनम् ॥ १९५॥ मिथ्यादृशामुलूकानामिव त्वदर्शनं प्रभो! । केवलालोकमार्तण्डतिरोभावनिवन्धनम् ।। १९६ ॥ त्वद्दर्शनसुधापानसमुच्छसितवर्मणाम् । अद्य देव! त्रुटिष्यन्ति कर्मबन्धाः शरीरिणाम् ॥ १९७ ॥ * ण्योदयं दिन वा संवृ.॥ १ वर्म-वपुः । USASHOSHIARIAUS ॥४०३॥ Jan Education in For Private & Personal use only
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy