________________
पूर्वभवचरिते द्वितीको देवभवः।
एवं तीव्र तपस्तत्वा, कृत्वा संलेखनाद्वयम् । चकाराऽनशनं प्रान्ते, समतैकपरायणः॥३०४॥ सरन् पञ्चपरमेष्ठिनमस्कारं समाहितः । स देहत्यागमकरोनिलयत्यागलीलया ॥३०५॥
अनुत्तरविमानेषु, विमाने विजयाभिधे । त्रयस्त्रिंशत्सागरायुः, सोऽमरः समजायत ॥ ३०६ ॥ हस्तमात्रतनुस्तत्र, निशाकरकरोज्वलः । अहमिन्द्रोऽनहङ्कारश्चारुभूषणभूषितः ॥३०७ ॥ सर्वदा निःप्रतीकारः, सुखशय्यामधिष्ठितः । स्थानान्तरमगामी चाऽनिर्मितोत्तरवैक्रियः॥ ३०८॥ आलोकपॅल्लोकनालिमवधिज्ञानसम्पदा । निर्वाणसुखदेशीयं, सोऽन्वभूत् सुखमुत्तमम् ॥ ३०९ ॥
[त्रिमिविशेषकम् ] आंयुःसागरसङ्ख्यैः स, पक्षैनिःश्वसितं व्यधात् । समासहस्रस्तावद्भिर्विदधे भक्ष्यकामनाम् ॥ ३१० ।। आयुःशेष मासषवे, न मोहोऽपरदेववत् । प्रत्युतासन्नपुण्यत्वात् , तस्य तेजो व्यवर्धत ॥ ३११ ॥
स एवमद्वैतसुखप्रपञ्चे, सुधाइदे हंस इवाऽवगाढः ।
आयुस्त्रयस्त्रिंशतमम्बुराशीनेकाहवनिर्गमयाम्बभूव ॥ ३१२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि
श्रीअजितखामिपूर्वभववर्णनो नाम प्रथमः सर्गः॥
मोक्षसुखादीपच्यूनम् । २ त्रयस्त्रिंशता पक्षैः । ३ त्रयस्त्रिंशद्वर्षसहस्त्रैः। ४ भोजनेच्छाम् । ५ एकदिनवत् ।
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org