________________
SEARCOAGGARALA
सैन्यान् संस्थापयामास ताम्रचूडानिव स्वयम् । मेरको रथमारुह्य डुढौकेऽभिस्वयम्भुवम् ॥१४॥ किं मुधा सैन्यसंहारेणेति व्याहारिणौ मिथः । आस्फालयामासतुस्तौ धनुरेकधनुर्धरौ ॥ १४१ ॥ उद्वाहमण्डपमिव विदधानी जयश्रियः । मार्तण्डच्छादिभिर्वाणजालावयवर्षताम् ॥ १४२॥ बाणवृष्ट्या बाणवृष्टिं तौ निराचक्रतुर्मिथः । विषं विषेणेव हुताशनेनेव हुताशनम् ॥ १४३ ॥ सहस्रशः शरकरैः प्रसरहिंविराजिनौ । अर्काविवोद्गतौ द्वौ तौ ददृशाते भयङ्करौ ॥१४४॥ पाणिर्गतागतं कुर्वनिषङ्गधनुरन्तरे । अलक्ष्योऽलक्ष्यत तयोरूमिकातेजसैव हि ॥१४५ ॥ पाणिस्तदैव तूणीरे तदैव हि धनुर्गुणे । पतन् द्वैरूप्यभृदिवाभात् तयोर्लघुहस्तयोः॥१४६ ॥ बाणैरजय्यं ज्ञात्वारिं मेरकोऽखैर्गदादिभिः । ववर्ष कल्पान्तमरुच्छैलशृङ्गैरिवोद्धतैः ॥ १४७॥ तानि खयम्भूः प्रत्यस्त्रैर्भस्मसादकरोद् द्रुतम् । दृग्ज्वालाभिः करालाभिश्चक्षुर्विष इवोरगः ॥१४८॥ रणपार जिगमिषुश्चक्रं सस्मार मेरकः । व्याधस्य सिञ्चान इव पाणौ तस्यापतच्च तत् ॥ १४९॥ उदीरयामास ततो मेरकोऽपि स्वयम्भुवम् । क्रीडया युध्यमानेन मयैवासि भटीकृतः ॥ १५०॥ एष छेत्स्यामि ते शीर्ष गच्छ गच्छाधुनाऽप्यरे। काकानां तस्कराणां च नश्यतां का ननु त्रपा॥१५१॥ खयम्भूरप्युवाचैवं क्रीडायुद्धं यदीदृशम् । प्रेक्ष्यं तत् कोपयुद्धं ते तदर्थ ह्यहमागमम् ॥ १५२ ॥ आच्छिन्दन्तो द्विषां लक्ष्मी वीराश्चेत् तस्करास्तदा । प्रथमस्तस्करोऽसि त्वं प्रदत्ता तव केन सा ॥१५३॥
१ कुक्कटान् । २ वादिनौ । धनुर्व( )रध संबृ०॥ द्भिश्चिराजनैः । अका०; जितौ । अ° संवृ० ॥३ इषङ्गः'भाथु' इति भाषायाम् । ४ ऊर्मिका-अङ्गुली । ५ 'सींचाणो' इति भाषायाम् । ६ भटो योधः। अपहरन्तः । ८ लक्ष्मीः।
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org