________________
Jain Education Inter
१११ ॥
११२ ॥
११३ ॥
गृह्यतां सर्वमप्येतदाच्छिद्य स्वयमोजसा । करमुत्क्षिप्य तानेत्रं स्वकीयानादिशद् भटान् ॥ गदामुद्गरदण्डाद्यैः शशिसौम्यस्य सैनिकान् । तद्भटास्ताडयामासुः फलितानिव पादपान् ॥ अतर्कितद्रोहिभिस्तैः प्रसुप्ता इव सौप्तिकैः । हन्यमानाः प्रणेशुस्ते प्राणानादाय काकवत् ॥ हस्त्यश्वाद्याददे पश्चात् तत्सर्वं शार्ङ्गपाणिना । क्षत्रियाणां गुणो ह्येष परश्रीहरणं हठात् ॥ ११४ ॥ ताभ्यामपहृतं द्रव्यं मेरकायार्धचक्रिणे । शशंसुः शशिसौम्यस्य नराः पूत्कारकारिणः ।। ११५ ।। तदाकर्ण्य परिक्रुद्धो निर्मर्याद इवान्तकः । मेरकोऽधिसभं भीमभ्रकुटीकोऽब्रवीदिति ॥ ११६ ॥ पादाहतिः खरेणेव पिण्डमत्तेन दन्तिनः । कुटुम्बिकसधर्मिण्या हालिकेनेव कुट्टनम् ॥ ११७ ॥ चपेटाघटनमित्र मण्डूकेन फणाभृतः । स्वमृत्यवे कृतमिदमनात्मज्ञेन रौद्रिणा ॥ ११८ ॥ पैक्षोद्रमः पीलिकानामिव पर्यन्तकारणम् । विपरीता मतिः पुंसां भवेद् दैवे पराङ्मुखे ॥ ११९ ॥ सपितृभ्रातरं नव्यभ्रातृव्यकमुपस्थितम् । हनिष्याम्येष तं दस्युमिव प्राभृतहारिणम् ॥ १२० ।। अथैकः सचिवोऽवोचद् बाल्यात् ताभ्यामिदं कृतम् । रुद्रेण भूभुजा दीर्घं सेवितोऽसीति मा कुपः ॥ १२१ ॥ मन्ये न संमतं राज्ञो रुद्रस्यैतद् भविष्यति । आरिराधयिषैवास्ति तस्य त्वां स्वामिनं प्रति ॥ १२२ ॥ स्वामिनः प्रथमे कोपे नद्याः पूरे च कः पतेत् । एवमाशङ्कया नूनं रुद्रभूपो विलम्बते ॥ १२३ ॥ देव ! प्रसीदादिश मां तदभीतिं प्रयच्छे च । आनेष्यामि प्राभृतं तत् सविशेषमहं ततः ॥ १२४ ॥ वामकैः । * शिसौम्यीया न° सं० ॥ ३ हालिक:- हलभृत् 'खेडूत' इति भाषायाम् । ४ पिपीलिकानां पक्षोत्पत्तिर्भरण संसूचिका - इति भावार्थः । ५ आराधयितुमिच्छा । च्छत । आ' का'; 'च्छ वा । आ° सं० ॥
१ अपहृत्य ।
For Private & Personal Use Only
www.jainelibrary.org.