SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका चतुर्थ पर्व तृतीयः पुरुषचरिते महाकाव्ये सर्ग: श्रीविमलनाथजिनचरितम् । ॥३९९॥ विदधे विवुधैस्तत्र वसुधारादिपञ्चकम् । रत्नपीठं स्वामिपादस्थाने जयनृपेण तु ॥ ६७॥ ततः स्थानादथान्यत्र ग्रामाकरपुरादिषु । प्रावर्तत विहाराय छद्मस्थः परमेश्वरः ॥ ६८॥ __इतश्च जम्बूद्वीपेऽसिन् विदेहेष्वपरेषु च । नन्दिसुमित्र आनन्दकर्या पुर्यामभून्नृपः ॥ ६९॥ चक्षुष्मानपि चक्षुष्मान् विवेकेन बभूव सः। ससहायश्च खङ्गेन महासैनिकवानपि ॥ ७० ॥ जन्मतोऽपि भवोद्विग्नो जानानः सर्वमस्थिरम् । दधार पैतृकं राज्यमपि पालयितुं क्रमम् ॥ ७१॥ मनसा प्रागपि त्यक्तं त्यक्त्वा राज्यमथान्यदा । प्रव्रज्यां सुव्रताचार्यपादान्ते स उपाददे ॥ ७२ ॥ विविधाभिग्रहधरश्चरित्वा दुश्चरं तपः। कृत्वा चानशनं मृत्वाऽनुत्तरे समभूत् सुरः॥ ७३ ॥ ___ अत्रैव जम्बूद्वीपे च पुर्या भरतभूषणे । श्रावस्त्यां धनमित्राख्यो बभूव पृथिवीपतिः ॥७४॥ धनमित्रनरेन्द्रस्य स्नेहादतिथितां गतः । पुर्या तत्रैव चावात्सीद् बलिर्नाम महीपतिः ॥ ७५ ॥ धनमित्रोऽन्यदा रेमेऽक्षयूँतं बलिना समम् । अक्षीणबुद्धिविभवो गमेन च चरेण च ॥ ७६ ॥ पत्तीनामिव सारीणां वध-बन्धपरौ मिथः । विपश्चयामासतुस्तौ द्यूतं रणमिवोत्कटम् ॥ ७७ ॥ सर्वात्मना जेतुकामौ तावन्योऽन्यं नरेश्वरौ । स्वं पणीचक्रतू राज्यं द्यूतान्धानां कुतो मतिः ॥ ७८॥ अथ हारितवान् राज्यं धनमित्रनृपो निजम् । रोरपुत्र इवाश्रीक एकाङ्गश्चाभवत् क्षणात् ॥ ७९ ॥ अवस्तुभूय स भ्राम्यन् कश्मलो जीर्णकर्पटः । भूताविष्ट इव प्राप सर्वत्राप्यवमाननाम् ॥ ८॥ * द्यूतैर्वलि संबृ०॥ -२ गम-चरौ द्यूतक्रीडा कलाभेदौ। ३ द्यूतक्रीडोपयुक्तं वस्तु सारीति कथ्यते । ४ मलिनः । ५ कर्पट:-कपडु' इति भाषायाम् । ॥३९९॥ Jain Education interiod For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy