________________
**%*GUAGES
सारस्वतप्रभृतयोऽभ्येत्य लोकान्तिकामराः । तीर्थ प्रवर्तय स्वामिन्नित्यूचुश्च जगद्गुरुम् ॥ ५४ ॥ ददौ च वार्षिकं दानं द्रविणैर्जुम्भकाहृतैः । याचकेभ्यो यथायानं कल्पद्रुम इवावनौ ॥ ५५॥ . दानान्ते विदधुर्दीक्षाभिषेकं विमलप्रभोः । विमलैर्निजमनोवत् सुमनःपतयोऽम्युभिः ॥५६॥ आमुक्तदिव्यालङ्कारवस्त्रो दिव्यविलेपनः । शिविकां देवदत्ताख्यामारुरोह ततः प्रभुः॥ ५७॥ सुरासुरनराधीशैः परितोऽपि समावृतः । तया शिबिकया स्वामी सहस्राम्रवणं ययौ ॥ ५८॥ उद्यानपालबालाभिस्तदा शिशिरभीरुभिः । वेश्मग्रीत्या सेव्यमानलताकुञ्जपरम्परम् ॥ ५९॥ भविष्यदद्भतश्रीकर्माकन्दबकुलादिभिः । सह्यमानहिमानीकं तपस्यद्भिरिव द्रुमैः॥६०॥ प्रत्यग्रैः कूपपानीयैश्छायाभिर्वटभूरुहाम् । रिरंसुपौरद्वन्द्वानी निषिद्धशिशिरव्यथम ॥६१॥ शीतार्तप्लवगैः पुञ्जीकृतगुञ्जाफलेक्षणात् । नागरस्त्रीविरचितमितज्योत्स्नातरङ्गितम् ॥ ६२॥ कृतमितमिव स्मेरलवलीकुन्दकोरकैः । प्रविवेश तदुद्यानं भगवान् विमलप्रभुः॥ ६३ ॥
॥पञ्चभिः कुलकम् ॥ शिबिकातः समुत्तीर्य त्यक्त्वा चाभरणादिकम् । स्कन्धे च वासवन्यस्तं देवदृष्यांशुकं दधत् ॥ ६४॥ माघस्य शुक्लचतुया जन्मऋक्षे परेऽहनि । समं नृपसहस्रेण षष्ठेन पावजत् प्रभुः ॥६५॥ युग्मम् ॥ द्वितीयेऽति धान्यकटपुरे जयनृपौकसि । पारणं परमानेन चकार विमलप्रभुः ॥६६॥
जृम्भका-त्रियग्जम्भकाऽऽख्या देव विशेषाः। *"पि परावृ संवृ० का.॥ २ सामाना हिमसंहतिः यस्मिन् तत् । |1 °नां प्रशान्तशि° संवृ०॥ ३ प्लवगाः-वानराः। रेनृपजयोक मु०॥ ४ क्षीरेण ।
विमलनाथजिनप्रवज्यादि
*
*
*
**
JainEducation
a
l
For Private & Personal use only
www.jainelibrary.org.