SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ * त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व तृतीया सर्गः श्रीविमलनाथजिनचरितम् । ॥३९७॥ इतश्च जम्बूद्वीपेऽसिन् भरतक्षेत्रभूषणम् । पुरं काम्पील्यमित्यस्ति दिवः खण्डमिव च्युतम् ॥११॥ तत्र चैत्यानि चन्द्राश्मपुत्रिकाक्षरदम्बुभिः । कलयन्ति निशीथिन्यां यत्रधारागृहश्रियम् ॥ १२ ॥ हैमाः कुम्भाः प्रभासन्ते तत्र गेहोर्ध्वभूमिषु । स्वर्णाजान्याहितानीव निवासाय सदा श्रियः॥१३॥ विचित्रहर्म्यप्रासादराजीकं तदराजत । विधातुरालेख्यमिव सृजतो दिविषत्पुरीम् ॥१४॥ देवेनाप्यभिभूतानां शरणार्थमुपेयुषाम् । बज्रवर्मेव तत्राभूत् कृतवर्मेति भूपतिः॥१५॥ गङ्गाजलं तद्यशश्च स्पर्धयेव परस्परम् । परितः प्रीणयत् पृथ्वीं प्रपेदे निधिमम्भसाम् ॥ १६ ॥ नाभूत् परामुखो जातु याचकेष्विव सोऽरिषु । पराङ्मुखः परस्त्रीषु परनिन्दाखिवाभवत् ॥ १७॥ महीविवस्वतस्तस्य समरे पेरिपन्थिनः। न सोढुमशकंस्तेजोऽन्धकारादिव निर्गताः ॥१८॥ पादच्छाया सदा तस्य महावटतरोरिव । कुब्जीभूय प्रणामेन सिषेवे वसुधाधवैः ॥ १९ ॥ बभूव तस्य श्यामेति श्यामेव तुहिनधुतेः। सधर्मचारिणी सर्वशुद्धान्तमुखमण्डनम् ॥२०॥ कुलश्रीरिव सा मृर्ता सतीव्रतमिवाङ्गवत् । रूप-लावण्यलक्ष्मीणां प्रत्यक्षेवाधिदेवता ॥२१॥ मन्दं मन्दं मरालीव देवी संचरति स सा । नित्यमेव पतिध्यानव्याकुलेनेव चेतसा ॥ २२ ॥ बभूव सा भूचरीषु स्त्रीष्वसाधारणा तथा । यथार्हति स तत्सख्यं देवी श्रीरथवा शची ॥ २३ ॥ यत्र यत्र स्वामिनी सा चचार पृथिवीतले । तत्र तत्रान्वगाल्लक्ष्मीयोमिकीव दिवानिशम् ॥ २४ ॥ इतः कल्पे सहस्रारे पद्मसेनमहीपतेः । स जीवः पूरयामास स्वमायुः परमस्थिति ॥२५॥ पुत्रिका-पुत्तलिका । २ रात्रौ । ३ स्वर्गम् । ४ वज्रमयकवचः। ५ शत्रवः। ६ प्रतिहारी। . उस्कृष्टस्थितिकम् । ॥३९७॥ Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy