SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये बलभद्रोऽपि पादोनकोटिहायनजीवितः । तस्थौ कथञ्चिदेकाकी खभ्रातृस्नेहमोहितः ॥ ३६८ ॥ श्रीवासुपूज्यवचनसरणेन बन्धुमृत्या च गाढतरमेव भवाद् विरक्तः। आत्तव्रतो विजयसूरिपब्जिमूले काले विपद्य च शिवं विजयो जगाम ॥ ३६९ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीवासुपूज्य-द्विपृष्ठ-विजय-तारकचरितवर्णनो नाम द्वितीयः सर्गः। चतुर्थ पर्व द्वितीयः सर्गः श्रीवासु ॥३९६॥ चरितम्। AUHIGH HE HASOLOSLALISA AG GHOSHUSHUSAASAASAASLASOSLASHISH ॥३९६॥ Jain Education Interier For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy