________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
बलभद्रोऽपि पादोनकोटिहायनजीवितः । तस्थौ कथञ्चिदेकाकी खभ्रातृस्नेहमोहितः ॥ ३६८ ॥
श्रीवासुपूज्यवचनसरणेन बन्धुमृत्या च गाढतरमेव भवाद् विरक्तः।
आत्तव्रतो विजयसूरिपब्जिमूले काले विपद्य च शिवं विजयो जगाम ॥ ३६९ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीवासुपूज्य-द्विपृष्ठ-विजय-तारकचरितवर्णनो
नाम द्वितीयः सर्गः।
चतुर्थ पर्व द्वितीयः
सर्गः श्रीवासु
॥३९६॥
चरितम्।
AUHIGH HE HASOLOSLALISA AG
GHOSHUSHUSAASAASAASLASOSLASHISH
॥३९६॥
Jain Education Interier
For Private & Personal use only
www.jainelibrary.org.