________________
ऋतुकालव्यतिक्रान्तौ भ्रूणहत्याविधायिनाम् । ब्राह्मणानां कुतो धर्मो ब्रह्मचर्यापलापिनाम् ? ॥ ३२५॥ अदित्सतोऽपि सर्वस्वं यजमानाजिघृक्षताम् । अर्थार्थे त्यजतां प्राणान् क्वाकिञ्चन्यं द्विजन्मनाम् ?॥३२६॥ स्वल्पेष्वप्यपराधेषु क्षणाच्छापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते ॥ ३२७ ॥ जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् । क मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ? ॥ ३२८॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां बहिः । भवेदार्जवलेशोऽपि पाखण्डव्रतिनां कथम् ॥ ३२९॥ गृहिणी-गृह-पुत्रादिपरिग्रहवतां सदा । द्विजन्मनां कथं मुक्तिर्लोभैककुलवेश्मनाम् ॥ ३३०॥ अरक्त-द्विष्ट-मूढानां केवलज्ञानशालिनाम् । अनवद्या तत इयं धर्मस्वाख्या ततोऽर्हताम् ॥ ३३१॥ रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता । तदभावे कथं नामाहतां वितथवादिता ॥ ३३२॥ ये तु रागादिभिर्दोषैः कलुपीकृतचेतसः। न तेषां सूनृता वाचः प्रसरन्ति कदाचन ॥ ३३३ ॥ तथा हि याग-होमादिकाणीष्टानि कुर्वताम् । वापी-कूप-तडागादीन्यपि पूर्वान्यनेकशः॥३३४॥ पशूपघाततः खर्गिलोकसौख्यं विमार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः पितृप्तिं चिकीर्षताम् ॥ ३३५॥ घृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पञ्चखापत्सु नारीणां पुनरुद्वाहकारिणाम् ॥ ३३६ ॥ अपत्यासंभवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रज॑सा शुद्धिवादिनाम् ॥ ३३७॥ श्रेयोबुद्ध्याध्वरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यां सप्ततन्तौ सीधुपानविधायिनाम् ॥३३८ ॥ __ *भकर्तृणाम् सं०॥ १'शोधयताम्' षष्ठी-बहुवचनम्-1 २ अपुत्रत्वे सति । ३ स्वभार्यायाम् कुलजेन अन्येन वा पुरुषेण पुत्रोत्पादनं वदन्ति तेषाम् । ४ ऋतुकाले मागतेच रजसा। ५ 'सौत्रामणि'-'सप्सतन्तु' एतौ विशेषयज्ञो।
Jain Education Inte
1
For Private & Personal use only
www.jainelibrary.org