________________
ESSASAREERSARO
श्रीवासुपूज्यजिनस्य देववाकृतस्तुतिः।
भूयो नत्वा जगन्नाथं गिरा भक्तिसनाथया । स्तोतुमारेभिरे शक्र-द्विपृष्ठ-विजयास्ततः॥ २९८॥
नितान्तभीषणमितः प्रसृतं मोहदुर्दिनम् । प्रतिक्षणमितश्चाशा वेला इव नवा नवाः ॥ २९९ ॥ महायाद इवेतश्च दुवोरो मकरध्वजः । इतश्च विषयाः पापाः प्रौढा दुष्पवना इव ॥ ३००॥ इतः कषायाः क्रोधाद्या महावर्ता इवोल्बणाः । राग-द्वेषादयश्चेतो नगदन्ता इवोत्कटाः॥३०१॥ महोर्मय इवेतश्च नानादुःखपरम्पराः । इतवार्त-रौद्रध्यानमौर्वानल इवोच्चकैः ॥३०२॥ इतश्च ममता वेत्रवेल्लीव स्खलनाऽऽस्पदम् । इतश्च व्याधयोऽनल्पा नस्तोमा इवोद्धताः॥ ३०३ ।। अस्मिन्नपारे संसारे पारावारेऽतिदारुणे । पतितानुद्धर चिरात प्राणिनः परमेश्वर!॥३०४॥ परेषामुपकाराय केवलज्ञानदर्शने । तवेमे त्रिजगन्नाथ ! तरोः पुष्प-फले इव ॥ ३०५॥ कृतार्थमद्य मे जन्म कृतार्थो विभवोऽद्य मे । कर्तुं लेभे मयाऽयं यत् त्वत्सपर्यामहोत्सवः ॥३०६ ॥ स्तुत्वेति तूष्णीं प्राप्तेषु सुरेन्द्रोपेन्द्र-सीरिषु । श्रीवासुपूज्यो भगवानारेमे देशनामिति ॥ ३०७॥ ____ संसारसागरेऽमुष्मिन् शमिलायुगयोगवत् । कथञ्चित् प्राप्य मानुष्यं भाव्यं धर्मपरैनरैः ॥ ३०८॥
खाख्यातः खलु धर्मोऽयं सर्वैरपि जिनोत्तमैः । यं समालम्बमानो हि न मजेद् भवसागरे ॥३०९॥ संयमः सूनृतं शौचं ब्रह्माकिश्चनता तपः । शान्तिार्दवमृजुता मुक्तिश्च दशधा स तु ॥३१॥ धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ॥ ३११॥
१ और्वानलः वडवानलः । २ भाषायाम्-'नेतरनी वेल'। ३ नकः हिंस्रः जलचरविशेषः । ४ सपयों-पूजा । ५ भाषायाम्'समेल' या बलीवर्दयोक्त्रयोजने उपयुज्यते। सु-सुष्टप्रकारेण, आण्यात:-कथितः-स्वाख्यातः ।
श्रीवासुपूज्यजिनस्य धर्मदेशना।
R
ESS
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org