SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व द्वितीय: सर्ग: श्रीवासु ॥३९३॥ चरितम् । ष्टिताभ्यों भगवा लाक्षणेतरौ । भर्तुः शासद शक्तिधारिणौ दधती २०७॥ माघशुक्ल द्वितीयायां चन्द्रे शतभिषग्जुषि । केवलज्ञानमुत्पेदे चतुर्थेन जिनेशितुः ॥ २८४॥ खामी दिव्ये च समवसरणे देशनां व्यधात् । सूक्ष्मादीनां गणभृतां षष्टिं षडधिकां तथा ॥२८५॥ तत्तीर्थभूः कुमाराख्यो यक्षो हंसरथः सितः । मातुलिङ्ग-शरधरौ धारयन् दक्षिणौ करौ ॥ २८६॥ वामौ च नकुलधनुर्धारिणौ धारयन् भुजौ । वासुपूज्यजिनेन्द्रस्याभवच्छासनदेवता ॥ २८७॥ . । तथोत्पन्ना श्यामवर्णा चन्द्रा नामाश्ववाहना । दक्षिणौ वरद-शक्तिधारिणौ दधती भुजौ ॥ २८८॥ पाणी पुष्प-गदायुक्तौ विभ्रती दक्षिणेतरौ । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ २८९ ॥ ताभ्यामधिष्ठिताभ्यो भगवान् विहरन् भुवम् । द्वारकायाः परिसरभुवमन्येधुराययौ ॥२९॥ शक्राद्यैस्तत्र समवसरणं निर्ममेऽमरैः । चत्वारिंशद धनुरष्टशतोच्चाऽशोकपादपम् ।। २९१ ॥ तत्र प्रदक्षिणीकृत्याशोकं तीर्थानति वदन । सिंहासने निषसाद प्रामुखः परमेश्वरः ॥ २९२॥ प्रभोश्च प्रतिरूपाणि देवा दिक्ष्वपरावपि । विचक्रुस्त्रीणि तादृक्षाण्येवोच्चैस्तत्प्रभावतः॥ २९३ ॥ न्यषीदच्च यथास्थानं श्रीमान् संघश्चतुर्विधः । मध्यवप्रे तु तिर्यञ्चोऽधोवप्रे वाहनानि तु ॥ २९४ ॥ तदा च राजपुरुषा द्रुतमभ्येत्य शाणेि । खामिनं समवसृतमाचख्युः फुल्लचक्षुषः ॥२९५ ॥ सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यो ददौ हरिः। ययौ समवसरणं विजयेनान्वितस्ततः ॥ २९६ ॥ तत्र प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । आसाश्चक्रेऽनुशक्रं स समं लाङ्गलेपाणिना ॥ २९७ ॥ १ शतभिषग्नक्षत्रयुते । २ उपवासेन । ३ अभ्यर्णम्-समीपम् । ४ 'नमो तित्थस्स' इत्येवंरूपेण तीर्थप्रणामम् । ५ हलधरेण । श्रीवासुपूज्यजिनस्य समवसरणम् थास्थानं श्रीमान् समभ्येत्य शाङ्गिण हरिः । ययौ समास सम लालपा खामिनं समवस्तवजयेनान्वितस्ततः । ॥३९३॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy