________________
प्रत्यूचे तारकोऽप्येवं चक्रमेतन्मयोज्झितम् । 'लेष्टुं श्वेव परिक्षिप्तं गृहीत्वा किं भषस्यहो! ॥२७॥ मुश्च मुश्च त्वमप्येतद् गृहीत्वाऽप्येष मुष्टिना। यदि वा चूर्णयिष्यामि ताडयित्वाऽऽमलोष्टवत् ॥२७१॥ भ्रमयित्वाऽथ तच्छाी भ्राम्यदर्कभ्रमप्रदम् । खेचरांस्वासयच्चक्रं मुमोच प्रतिविष्णवे ॥ २७२॥ तारकस्य शिरस्तेन नलिनीनाललीलया । चिच्छेद पुनरांपेते शाङ्गिणः करकोटरे ॥ २७३ ॥ द्विपृष्टस्योपरिष्टाच्च पुष्पवृष्टिः पपात खात् । तारकस्योपरि त्वन्तःपुरस्त्रीवर्गदृग्जलम् ॥ २७४ ॥ नृपास्तारकगृह्यास्तु वृत्तिमाश्रित्य वैतसीम् । अंत्रायन्त द्विपृष्ठात् खं शक्तेष्वौपयिकं ह्यदः ॥ २७५ ॥ यात्रारम्भेण तेनैव भरता स दक्षिणम् । अशेष साधयामास साधीयःसाधनावृतः॥ २७६ ॥ स मागध-वरदाम-प्रभासाधिपतीनपि । लीलयैवाजयद् देवानेकसामन्तमात्रवत् ॥ २७७॥ दिग्यात्राया निवृत्तोऽथ माधवो मागधान् ययौ । तत्र कोटिनरोत्पाट्यां ददर्श च महाशिलाम् ॥२७८॥ वैरिवामः स वामेन दोष्णा तामुदपाटयत् । आललाटं कमलिनी करीन्द्र इव लीलया ॥ २७९ ॥ तां निधाय यथास्थानमग्रणीः सर्वदोष्मताम् । प्रपेदे द्वारकां विष्णुर्दिनैः कतिपयैरपि ॥२८॥ सिंहासनेऽध्यासितस्य ब्रह्मणा विजयेन च । विष्णोश्चक्रेऽर्धचक्रित्वाभिषेकोऽथाखिलैर्नृपः ॥ २८१ ॥
इतश्च मासं छद्मस्थो विहृत्य त्रिजगत्पतिः । दीक्षोद्यानं वासुपूज्यो विहारगृहमागमत् ॥ २८२॥ पाटलाया अधो भतुघोतिकमाणि तुत्रुटुः । द्वितीयशुक्लध्यानान्ते तमांसीव निशात्यये ॥ २८३॥ - लेष्टुः-भाषायाम्'-ढेफु-ढेला' इति । २ 'भषसि-अहो' इति विभागः। *"लोष्टुव सं०॥ ३ त्रासयत्-त्रासं कुर्वत् । रापश्च शा सं०॥ ४भापते आपतितम् । ५ तारकपक्षीयाः। ६ वेतसवृत्तिः-नम्रता। अथायन्त द्विपृष्ठान्तं खं सं०॥ ७ शत्रुप्रतिकूलः।
TERASHUSHOLOCAUSTOCHASTIGHOST
Jain Education Intex
For Private & Personal use only
I
www.jainelibrary.org.