SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व द्वितीयः सर्गः श्रीवासु ॥३९२॥ चरितम् । अधिज्यधन्वा तदनु तारकोऽपीषुधेरिषुम् । आकृष्य संदधे मृत्योरूर्जितामिव तर्जनीम् ॥ २५६॥ मुमोच तारकोऽपीपुं हरिश्चिच्छेद चेषुणा । मोक्ष-च्छेदावितीपूणामभूतामसकृत तयोः॥२५७॥ ! गदा-मुद्र-दण्डादीन्यायुधान्यपराण्यपि । तारको यानि चिक्षेप प्रत्येस्त्रैस्तान्यहैन् हरिः॥२५८॥ तारकोऽथाग्रहीच्चक्रं क्रूरनकं रणोदधेः। द्विपृष्ठं चेत्यभाषिष्ट कोप-मितचलाधरः ॥ २५९॥ दुर्विनीतो यद्यपि त्वं त्वां न हन्मि तथापि हि । चिरसेवकपुत्रोऽसि बालोऽसीत्यनुकम्पया ॥२६॥ विजयावरजोऽप्यूचे सितस्तबकिताधरः । अनुकम्पां शार्ङ्गपाणौ मयि कुर्वन् न लज्जसे ? ॥२६१॥ 'यद्यपि त्वं विपक्षोऽसि तथाऽप्यसि तितिक्षितः । जरसाऽऽसन्नमृत्योस्ते कः कर्ता मृतमारणम् ॥ २६२॥ अस्य चक्रस्य यद्याशा तदेतदपि मुञ्च भोः! । अकृतार्थीकृतेऽत्रापि गच्छेमुक्तस्तथाऽप्यसि ॥ २६३॥ इति द्विपृष्ठवचसा तिलाग्निरिव वारिणा । प्रदीप्तस्तारकश्चक्रं भ्रमयामास मूर्धनि ॥२६४॥ नमसि भ्रमयित्वा तद् द्विपृष्टाय मुमोच सः । जाज्वल्यमानं कल्पान्तविद्युत्वानिव विद्युतम् ॥ २६५॥ तत् तु तुम्बाग्रघातेन पपात हृदये हरेः । रूपान्तरपरावृत्तकौस्तुभश्रीविडम्बकम् ॥ २६६ ॥ क्षणं तेन प्रहारेण मृच्छितः पतितो रथे । वीज्यते स विजयेनाचलव्यजनपाणिना ॥ २६७ ॥ लब्धसंज्ञः क्षणाच्छाी रिपोश्चक्रं समीपगम् । जाँतभेदमिवामात्यं तदादायाब्रवीदिदैम ॥२६८॥ चक्रं तवास्त्रसर्वस्खं दृष्टा तच्छक्तिरीदृशी। जीवग्राहं याहि जीवन् नरो भद्राणि पश्यति ॥ २६९ ॥ 'इषुधेः इषुम्' इति विभागः । २ प्रति-अस्त्रैः। ३ अहन् जघान । ४ अवरजः कनीयान् । ५ प्रलयमेघ इव । ६ जातः भेदः द्विधाभावः छेदो वा यत्र। * °दिति । सं०॥ + जीवेहम्-सं०॥ ॥३९२॥ Jain Education IntM For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy