________________
शयनासननिक्षेपादानचङ्कमणादिषु । स्थाने च चेष्टानियम, स चकार महामनाः ॥ २७४ ॥ इत्थं चारित्रगात्रस्य, जननत्राणशोधनः । मातृभूताः स समितिगुप्तीरष्टाऽप्यधारयत् ॥ २७५ ॥ क्षुधातः शक्तिसम्पन्न, एषणामविलयन् । सोऽदीनोविह्वलो विद्वान् , यात्रामात्रोद्यतोऽचरत् ॥२७६॥ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । नैच्छच्छीतोदकं किन्तु, जग्राह प्रासुकोदकम् ॥ २७७॥ माध्यमानोऽपि शीतेन, त्वग्वस्त्रत्राणवर्जितः । *वासोऽकल्प्यं नाऽऽददे सोज्वालयज्वलनं न च ॥२७८॥ उष्णेन तप्तो नाऽनिन्ददुष्णं छायां च नाऽस्मरत् । वीजनं मजनं गात्राभिषेकादि च नाऽकरोत् ॥ २७९ ॥ दष्टोऽपि दंशैर्मशकैः, सर्वेषां भोज्यलौल्यवित् । वासं द्वेषं निरासं स, न चक्रेऽस्थादुपेक्षया ॥२८॥ नास्ति वासोऽशुभं चैतन्नेयेषोभयथाऽपि तत् । स नाम्न्यबाधितो जानन् , लाभालामविचित्रताम् ॥२८१॥ न कदाप्यरतिं चक्रे, धर्मारामरतिर्यतिः । गच्छंस्तिष्ठन्नथाऽऽसीनः, स्वास्थ्यमेव स शिश्रिये ॥२८२॥ दुर्धावसङ्गपङ्काश्च, मोक्षद्वारार्गलाः स्त्रियः । नाचिन्तयदसौ ता हि, धर्मनाशाय चिन्तिताः ॥ २८३ ॥ प्रामाधनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेकोऽपि चक्रे स, विविधाभिग्रहैर्युतः ॥२८४ ॥ आसनादौ निषद्यायां, स्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गान् , स सेहे निःस्पृहोऽभयः ॥ २८५॥ . शुभाशुभायां शय्यायां, स विषेहे सुखासुखे । रागद्वेषावकुर्वाणः, प्रातस्त्याज्येति चिन्तयन् ॥ २८६ ॥ आक्रुष्टोऽपि स नाऽक्रोशत् , क्षमाश्रमणतां विदन् । किन्तु प्रत्युत मेनेऽसावाकोष्टर्युपकारिताम् ॥२८७॥
१ पञ्च समितयः तिस्रो गुप्तयः मिलित्वा भष्टौ भवन्ति । * वासोऽकल्पं खंता, ल ॥ २ अमिम् । ३ खानम् । दुर्वारस खंता ॥ ४ दुःशालसंसर्गकर्दमाः ।
SASAGOTAGORECHO
Jain Education International
For Private & Personal use only
www.jainelibrary.org