SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये ARRORSA चतुर्थ पर्व द्वितीयः सर्गः ॥४९ ॥ श्रीवासुपूज्यचरितम् । चलत्काञ्चनंताडको लोलरत्नललन्तिकः। हेमासिधेनुरुचिरसौवर्णकटिसूत्रकः॥ २०२॥ पादबद्धरणरणत्नघर्घरमालिकः । काकँपक्षधरः क्रीडन् स कस्य न ददौ मुदम् ॥ २०३ ॥ युग्मम् ।। प्रच्युत्य प्राणतात् सोऽपि जीवः पर्वतभूपतेः । सरस्यां हंसवदुमादेव्याः कुक्षाववातरत् ॥ २०४॥ सुप्ता सप्त महाखमान् शाङ्गंभृजन्मसूचकान् । मुखे प्रविशतोऽद्राक्षीदुमादेवी तदैव हि ॥ २०५॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । पूर्णाम्भोदमिव प्रावृट् सा श्याम सुषुवे सुतम् ॥ २०६॥ ब्रह्माऽथ परमब्रह्मनिमग्न इव संमदात् । अर्थिनः प्रीणयश्चक्रे सूनोर्जन्ममहोत्सवम् ॥२०७॥ शुमेषु ग्रह-नक्षत्र-तिथि-वारेषु सोत्सवम् । सूनोपृिष्ठ इत्याख्यां यथार्थामकरोन्नृपः ॥२०८॥ अङ्गणोद्भतककेल्लिमिव तापसयोषितः । पञ्चभिः कर्मभिः पञ्च धान्यस्तं पर्यलालयन् ॥२०९॥ धावन्तमुल्ललन्तं वा धान्यस्तं खैरचारिणम् । परिप्लवं पारदवन्नादातुं पाणिनाऽशकन् ॥ २१०॥ पितुर्मातुायसश्च भ्रातुः सह मुदाऽन्वहम् । दर्शयन्नन्तरं खस्य द्वितीयो ववृधे हरिः॥२११॥ कट्यां हृदि च पृष्ठे च स्कन्धदेशे च तं मुहुः । विजयो धारयामास धात्री षष्ठीव सौहृदात् ॥ २१२ ॥ अवतस्थौ ययौ शिश्ये न्यपीदद् बुभुजे पपौ। द्विपृष्टोऽप्यनुविजयं स्नेहकार्मणयत्रितः ॥ २१३ ॥ निमित्तीकृत्य चाचार्यमलङ्ग्यात् पितृशासनात् । काले कला जगृहतुर्लीलया सीरि-शाङ्गिणौ ॥ २१४ ॥ अलब्धमध्यौ धवलश्यामलौ तौ सहोदरौ । क्षीरोद-लवणाम्भोधी इवाऽभातां वपुर्भृतौ ॥ २१५॥ १ ताडका-कुण्डलम् । २ ललन्तिका-कण्ठभूषा लम्बमाना। ३ असिधेनुः-छुरिका । * रणझण सं० ॥ ४ बालाना शिखा काकपक्षः। ५ शाईभृत्-वासुदेवः। ६ चञ्चलम् । ७ द्विपृष्ठभ्राता तन्नामा बलदेवः। । तस्थे य सं० ॥ ८ निद्रां चकार । C RACROCARROCRACC ॥३९ ॥ Jain Education a l For Private & Personal use only www.jainelibrary.org. NP
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy