________________
चतुर्थ पर्व
त्रिषष्टि
शलाकापुरुषचरिते महाकाव्ये
॥३८९॥
ततोऽपररथारूढावाटतभावपि । विन्ध्यशक्ति-पर्वतका निर्णय द्विजिह्वमिव निर्विषम्
अरुध्यमानप्रसरो विन्ध्या क्रुद्धः खसैन्यभन "कबलानि सः । मङ्गु प्रभञ्जनो वृक्षानिवाभावीन्महाबलः॥ १७४॥
द्वितीय न सेहे पर्वतानीकैविध्य शक्तिर्महाभुजः । परान् संहर्तुमुत्तस्थे कालरात्रेरिवानुजः ॥ १७५ ॥
सगे: सोऽथ विद्रुतसैन्यं तं स्थितः समापतन् । कुरङ्गैरिव शार्दूलः सुपर्णः पन्नगेरिव ॥ १७६॥
|श्रीवासुनाराँचैस्तद्धलैरर्धचन्द्रैर्यमरत पर्वतकं पुरः । रणायाऽऽह्वास्त कोदण्डदोर्दण्डबलगर्वितः॥ १७७॥
पूज्यरथं रथ्यान् सारथिं च रवि रख । भूभुजौ युयुधाते तावन्योऽन्ययुद्धकाशिणौ ॥ १७८॥
चरितम् । ना तावथो मिथः । ममन्थतुः परिभवाऽऽपमित्यकधराविव ॥ १७९ ॥ सर्वशक्त्या विन्ध्यशक्तिावपि । विन्ध्यशक्ति-पर्वतको कल्पान्ते पर्वताविव ॥ १८॥ महेभेनेव कलभोऽभिभूतो
उपः पर्वतकं नृपम् । चक्रे निरस्त्रं निवीय द्विजिह्वमिव निर्विषम् ॥ १८१॥ अथाऽग्रहीद् विन्ध्यशक्ति
पन्ध्यशक्तिना । पलायिष्ट पर्वतकः पश्चादनवलोकयन् ॥ १८२ ॥ आपूर्ण इव पाथोदो निवृत्त
पश्यां तां गुणमञ्जरीम् । हस्त्यावन्यच सर्वस्वं तस्य श्रीर्यस्य विक्रमः॥१८३॥ फोलाच्युत इव द्वीपी पाल
रणसागरात । कृतकृत्यो विन्ध्यशक्तिर्ययौ विन्ध्यपुरं ततः॥१८४॥ पराभूत्या तया हीणो नृपः
पादिव वानरः। रणभन्नः पर्वतकः कष्टं तस्थौ तदादि सः॥१८५॥ ||
पर्वतकोऽपि हि । संभवाचार्यपादान्ते परिव्रज्यामुपाददे ॥१८६ ॥ ॥३८९॥ १ शत्रून् । २ गरुडः। * [बदले)-आनीतं धनादि। ४ अभि चैस्तोमरैर-सं०॥ व्यवधकाति-सं०॥ ३ आपमित्यकम् विनिमयेन-(बदलेप्रभृति। लज्जितः। परतु:-अभिजग्मतुः। ५ फालो-भाषायाम्-'फाल भरवी'। ६मालम्बः शाखा। ततः।
Jain Education in
For Private & Personal use only
www.jainelibrary.org