SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये ॥३८९॥ ततोऽपररथारूढावाटतभावपि । विन्ध्यशक्ति-पर्वतका निर्णय द्विजिह्वमिव निर्विषम् अरुध्यमानप्रसरो विन्ध्या क्रुद्धः खसैन्यभन "कबलानि सः । मङ्गु प्रभञ्जनो वृक्षानिवाभावीन्महाबलः॥ १७४॥ द्वितीय न सेहे पर्वतानीकैविध्य शक्तिर्महाभुजः । परान् संहर्तुमुत्तस्थे कालरात्रेरिवानुजः ॥ १७५ ॥ सगे: सोऽथ विद्रुतसैन्यं तं स्थितः समापतन् । कुरङ्गैरिव शार्दूलः सुपर्णः पन्नगेरिव ॥ १७६॥ |श्रीवासुनाराँचैस्तद्धलैरर्धचन्द्रैर्यमरत पर्वतकं पुरः । रणायाऽऽह्वास्त कोदण्डदोर्दण्डबलगर्वितः॥ १७७॥ पूज्यरथं रथ्यान् सारथिं च रवि रख । भूभुजौ युयुधाते तावन्योऽन्ययुद्धकाशिणौ ॥ १७८॥ चरितम् । ना तावथो मिथः । ममन्थतुः परिभवाऽऽपमित्यकधराविव ॥ १७९ ॥ सर्वशक्त्या विन्ध्यशक्तिावपि । विन्ध्यशक्ति-पर्वतको कल्पान्ते पर्वताविव ॥ १८॥ महेभेनेव कलभोऽभिभूतो उपः पर्वतकं नृपम् । चक्रे निरस्त्रं निवीय द्विजिह्वमिव निर्विषम् ॥ १८१॥ अथाऽग्रहीद् विन्ध्यशक्ति पन्ध्यशक्तिना । पलायिष्ट पर्वतकः पश्चादनवलोकयन् ॥ १८२ ॥ आपूर्ण इव पाथोदो निवृत्त पश्यां तां गुणमञ्जरीम् । हस्त्यावन्यच सर्वस्वं तस्य श्रीर्यस्य विक्रमः॥१८३॥ फोलाच्युत इव द्वीपी पाल रणसागरात । कृतकृत्यो विन्ध्यशक्तिर्ययौ विन्ध्यपुरं ततः॥१८४॥ पराभूत्या तया हीणो नृपः पादिव वानरः। रणभन्नः पर्वतकः कष्टं तस्थौ तदादि सः॥१८५॥ || पर्वतकोऽपि हि । संभवाचार्यपादान्ते परिव्रज्यामुपाददे ॥१८६ ॥ ॥३८९॥ १ शत्रून् । २ गरुडः। * [बदले)-आनीतं धनादि। ४ अभि चैस्तोमरैर-सं०॥ व्यवधकाति-सं०॥ ३ आपमित्यकम् विनिमयेन-(बदलेप्रभृति। लज्जितः। परतु:-अभिजग्मतुः। ५ फालो-भाषायाम्-'फाल भरवी'। ६मालम्बः शाखा। ततः। Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy