________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व द्वितीयः सर्गः श्रीवासु
पूज्य
॥३८५॥
चरितम् ।
वसुपूज्य-जयादेव्यौ वात्सल्यादपरेऽहनि । इत्युचाते वासुपूज्यं भवसौख्यपराशुखम् ॥ ६५॥ जातेनापि त्वयाऽस्माकं जगतश्च मनोरथाः। पूर्णास्तथाऽपि वक्ष्यामः कस्तृप्येदमृतस्य हि ॥६६॥ मध्यदेशे वत्सदेशे गौडेषु मगधेषु च । कोसलेषु तोसलेषु तथा प्राग्ज्योतिषेष्वपि ॥ ६७॥ नेपालेषु विदेहेषु कलिङ्गेधूत्कलेषु च । पुण्ड्रेषु ताम्रलिप्तेषु मूलेषु मलयेष्वपि ॥ ६८॥ मुद्गरेषु मल्लवर्तेषु च ब्रह्मोत्तरेषु च । अपरेष्वपि देशेषु पूर्वाशाभूषणेष्वपि ॥ ६९ ॥ डाहलेषु दशाणेषु विदर्भेष्वश्मकेषु च । कुन्तलेषु महाराष्ट्रध्वन्धेषु मुरलेषु च ॥ ७० ॥ ऋथ-कैशिक-सूर्यार-केरल-द्रमिलेषु च । पाण्ड्य-दण्डक-चौडेषु नाशिक्य-कौङ्कणेषु च ॥ ७१ ॥ कौवेर-वानवासेषु कोल्लाद्रौ सिंहलेषु च । अपरेष्वपि देशेषु दक्षिणाशाविवर्तिषु ॥ ७२ ॥ अपरेष्वपि राष्ट्रेषु सुराष्ट्र-त्रिवणेषु च । दशेरकेष्वर्बुदेषु कच्छेबावर्तकेषु च ॥ ७३ ॥ तथा ब्राह्मणवाहेषु यवनेष्वथ सिन्धुषु । अपरेष्वपि राष्ट्रेषु पश्चिमामध्यवर्तिषु ॥ ७४ ॥ शक-केकय-वोक्काण-हूण-वानायुजेषु च । पञ्चालेषु कुलूतेषु तथा कश्मीरकेष्वपि ॥ ७५ ॥ कम्बोजेषु वाल्हीकेषु जाङ्गलेषु कुरुष्वथ । कौबेरीवर्तिषु तथा मण्डलेष्वपरेष्वपि ॥ ७६ ॥ याम्याईभरतक्षेत्रसीमसेतुनिभे गिरौ । वैताट्येऽप्युभयश्रेण्यो नाजनपदेषु च ॥ ७७॥ कुलीनाः कृतिनः शूरा महाकोशा यशखिनः । चतुरङ्गबलोपेताः प्रजापालनविश्रुताः॥ ७८ ॥
* "षु सास सं०॥ 1 °षु सुह्येषु सं० ॥ शिक्ये कोङ्क सं०॥ "कावेर सं० ॥ देवसमेषु लाटेषु सुराष्ट्र-द्रविणेषु च सं० ॥ * वानर्तकेषु सं०॥ नायजे सं०॥ क्षेत्रे सी सं०॥
॥३८५॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org.