________________
STOSSSSSSSSSS
निष्कलङ्काः सत्यसंधा नित्यं धर्मऽनुरागिणः । नरेन्द्राः खेचरेन्द्राश्च ये केचिदिह तेऽधुना ॥ ७९ ॥ तुभ्यं दातुं निजाः कन्या महाप्राभृतपाणिभिः। अश्रान्तं प्रेषितैः प्रार्थयन्ते कुमार! नः॥८॥
॥ चतुर्दशभिः कुलकम् ॥ तेषामस्माकमप्युच्चैः पूर्यतां तन्मनोरथः । तव तत्कन्यकानां च विवाहोत्सवदर्शनात् ॥ ८१॥ गृह्यतां राज्यमप्येतत् कुलक्रमसमागतम् । वार्द्धकेऽस्माकमुचितं व्रतादानमतः परम् ॥ ८२ ॥ वासुपूज्यकुमारोऽपि व्याजहारेति ससितम् । भवतां युक्तमेवैतत् पुत्रप्रेमोचितं वचः ॥८३॥ परं संसारकान्तारे भ्रामंभ्राममसावहम् । सार्थवाहबलीवर्द इव खिन्नोऽसि संप्रति ॥ ८४॥ कुत्र कुत्र न वा देशे कुत्र कुत्र पुरे न वा । कुत्र कुत्र न वा ग्रामे कुत्र कुत्राकरे न वा ॥८५॥ कुत्र कुत्र न वाऽटव्यां कुत्र कुत्र गिरौ न वा । कुत्र कुत्र न वा नद्यां कुत्र कुत्र नदे न वा ॥८६॥ कुत्र कुत्र न वा द्वीपे कुत्र कुत्रार्णवे न वा । नानारूपपरावतैरनन्तकालमभ्रमम् ॥ ८७॥ एप छेत्स्यामि संसारं नानायोनिभ्रमास्पदम् । अलं कन्योद्वाहराज्यैः संसारतरुदोहदैः ॥८॥ प्रव्रज्या-केवलज्ञान-निर्वाणगमनैरपि । जन्मनैवोत्सवो भावी तातस्य जगतोऽपि च ॥ ८९॥ वसुपूज्यनृपोऽप्येवमभ्यधात् सास्रलोचनः । भवन्तं हन्त ! जानामि संसारतरणोत्सुकम् ॥९॥ इदं जन्म पारमिव भवाम्भोधेस्त्वमासदः । ज्ञातं तैस्तैर्महावस्तीर्थजन्मसूचकैः ॥ ९१ ॥ असंशयं त्वया तीर्ण एवैष भवसागरः । दीक्षा-केवल-निर्वाणोत्सवाश्च खलु भाविनः॥९२॥ * °मार ! ते । सं० ॥ °नन्तं का-सं० ॥ मनैर्मम । सं०॥
त्रिषष्टि.६६॥
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org