________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम् ।
॥३८४॥
सुमेरावमराधीशोऽतिपाण्डुकम्बलां शिलाम् । गत्वा सिंहासन उपाविक्षदङ्काहितप्रभुः॥३८॥ अथाच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । स्वामिनं स्नपयामासुः कुम्भैस्तीर्थपयोभृतैः॥ ३९॥ ईशानकल्पाधिपतेरके जिनपतिं ततः । शक्रो निवेशयामास खकीय इव चेतसि ॥४०॥ जिनेन्द्रस्य चतसृषु ककुप्सु स्फाटिकान् वृषान् । चतुरो भक्तिचतुरो विचकार पुरन्दरः॥४१॥ तद्विषाणोत्थितैस्तोयैः स्नपयामास स प्रभुम् । अन्येन्द्रनपनविधिवैलक्षण्यविचक्षणः॥४२॥ उक्ष्णस्तानुपसंहृत्य स्वामिनोऽङ्गं प्रमृज्य च । विलिम्पति स्म गोशीर्षचन्दनेन दिवस्पतिः ॥४३॥ दिव्यैर्विभूपणैर्वस्त्रैरभ्यर्च्य कुसुमैरपि । रचिताऽऽरात्रिको नाथमस्तवीदिति वासवः ॥४४॥
चक्रिणां नैव चक्रेण गदया नार्धचक्रिणाम् । न चेशानस्य शूलेन न वज्रेण ममापि वा ॥४५॥ न चास्त्रैरपरेन्द्राणां यानि भेद्यानि जातुचित् । तानि कर्माणि भिद्यन्ते दर्शनेनापि नाथ ! ते ॥ ४६॥ नैव क्षीरोदवेलाभिर्न प्रभाभिः क्षपापतेः। नैव वारिधरासारैर्न च गोशीर्षचन्दनैः ॥४७॥ न वा निरन्तर रम्भारामैः शाम्यन्ति ये खलु । सर्वे ते दुःखसंतापाः शीर्यन्ते दर्शनेन ते ॥४८॥ न ये नानाविधैः क्वाथैश्चर्णैश्च विविधैर्न ये । न च प्राज्यैः प्रलेपर्ये न च ये शस्त्रकर्मभिः॥४९॥ न च मत्रप्रयोगैर्ये छिद्यन्ते जातु देहिनाम् । आमयास्ते प्रलीयन्ते दर्शनेनापि ते प्रभो॥५०॥ खलूक्त्वा यदि वाऽनल्पमल्पमेतद् ब्रवीम्यहम् । यत्किश्चिदप्यसाध्यं तत् साध्यते दर्शनेन ते ॥५१॥ त्वदर्शनस्यास्य फलमिच्छाम्येतजगत्पते। भूयो भूयः संप्रतीव भवदर्शनमस्तु मे ॥५२॥ * तेषां शृङ्गोत्थितैस्तोयैः सं०। १ काथा:-भाषायाम् ‘काढा-ऊकाळा' इति ।
SHOHRUHHOLOGISTROS
॥३८४॥
Jain Education Intel
For Private & Personal use only
| www.jainelibrary.org