SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व द्वितीय सर्गः त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये ॥३८३॥ श्रीवासु चरितम् । अर्हद्भक्त्यादिभिस्तस्तैः स्थानकैः कैश्चिदुज्वलैः । सुधीरुपार्जयामास तीर्थकृनाम कर्म सः॥११॥ खड्गधारातिनिशितं पालयित्वा चिरं व्रतम् । विपद्याभूत सुरः कल्पे प्राणताख्ये महर्द्धिकः॥१२॥ ___ इतश्च जम्बूद्वीपस्य भरतार्धेऽत्र दक्षिणे। पुर्यस्ति नाम्ना चम्पेति चम्पकोत्तंसवद् भुवः॥१३॥ तत्र चैत्येषु रत्नाश्मभित्तिषु प्रतिविम्बितः। वैक्रियाणीव रूपाणि धारयन् लक्ष्यते जनः ॥१४॥ चन्द्राश्मबद्धैः सोपाननिशि निःस्यन्दिवारिभिः। तत्र स्वयञ्जलौः क्रीडादीर्घिकाः प्रतिमन्दिरम् ॥ १५॥ सद्धपधूमवल्लीभिर्वासागाराणि तत्र च । पातालभवनानीवोरगीभिर्भान्त्यनेकशः ॥१६॥ क्रीडत्पुरवधूकानि तत्र क्रीडासरांसि च । निर्यदप्सरसः क्षीरोदधेर्दधति विभ्रमम् ॥१७॥ लीलया षइजबहला गायन्त्यः षड्जकैशिकीम् । भवन्ति केकिकेकानां तत्र संवादिकाः स्त्रियः ॥१८॥ ताम्बूलीबीटकभृतो भान्ति तत्रेभ्यवेश्मसु । नार्योऽध्यापयितुं हस्तन्यस्तक्रीडाशुका इव ॥ १९॥ तत्रासीद् वासव इवौजसा वसुरिव त्विषा । वसुपूज्य इतीक्ष्वाकुवंश्यो वसुमतीपतिः ॥२०॥ स कुर्वन् गर्जितमिव याचकाहाँनडिण्डिमैः । पृथिवीं प्रीणयामास धनैर्वाभिरिवाम्बुदः ॥२१॥ विचेरुः क्रीडया पृथव्यां तस्यानीकान्यनेकशः। न पुनर्दिजयकृते प्रतापाक्रान्तविद्विषः ॥२२॥ दुष्टानां शासके तस्मिन्नाज्ञासारे महीभुजि । दस्युनाम नामकाण्डेष्वदृश्यत जनेषु न ॥ २३॥ १ स्थानबद्धार्हगोत्रकः । २ चम्पकशेखरकवत् । * लक्षितो ज° सं०॥ ३ सहजसिद्धजलाः। हलां गा का० सं०॥ ४ मयूरध्वनीनाम् । संवाहिकाः सं०॥५ 'बीटक' इति भाषायाम्-'बीडूं'। ६ क्रीडाथै पालिताः शुकाः हस्ते स्थापिता याभिः । ७ वसुः-सूर्यः। ८ याचकानाम् भामन्त्रणाय वाद्यमानः डिण्डिमैः। ९ दस्योः नामानि केवलं कोशे एव । ॥३८३॥ Jain Education Inter For Private & Personal use only Sithaw.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy