________________
Jain Education In
अदृष्टपूर्ववद् दूरात्, पौरैरुत्फुल्ललोचनैः । आलोक्यमानो निस्पन्दैरालेख्यलिखितैरिव ॥ २४५ ॥ लोकैर्मन्त्रबलाकृष्टैरव कार्मणितैरिव । वाग्बद्धैरिव परितोऽन्वीयमानो भृशायितैः ॥ २४६ ॥ उद्यानेऽरिन्दमाचार्यपादपद्मपवित्रिते । जगाम धाम पुण्यानां, राजा विमलवाहनः ॥ २४७ ॥ [ दशभिः कुलकम् ] शिबिकातः समुत्तीर्य, पादाभ्यां मेदिनीपतिः । तत्र प्राविशदुद्याने, मनसीव तपस्विनाम् ॥ २४८ ॥ अथाऽऽभरणसम्भारं विश्वं विश्वम्भरापतिः । अङ्गादुत्तारयामास, धराभारं भुजादिव ॥ २४९ ॥ कन्दर्पशासनमिव, चिराय शिरसा धृतम् । उज्झाञ्चकार स्रग्दाम, सद्यो वसुमतीपतिः ॥ २५० ॥ आचार्यवामपार्श्वस्थः, स कृत्वा चैत्यवन्दनाम् । तदत्तमादत्त रजोहरणादि ऋषिध्वजम् || २५१ ॥ केशानुत्पाटयामास, मुष्टिभिः पञ्चभिर्नृपः । सावद्यं सकलं योगं प्रत्याख्यामीत्युदीरयन् ॥ २५२ ॥ तत्कालमप्युपात्तेन, व्रतिलिङ्गेन तेन तु । आवाल्यत्रतधारीव, शुशुभे स महामनाः ॥ २५३ ॥ प्रदक्षिणात्रीपूर्व, विधाय गुरुवन्दनाम् । स्थिते तस्मिन् गुरुरेवं, विदधे धर्मदेशनाम् ॥ २५४ ॥
अस्मिन्नपारे संसारे, कथञ्चिज्जन्म मानुषम् । अवाप्यते पयोराशौ, दक्षिणावर्तशङ्खवत् ॥ २५५ ॥ मानुष्यकेऽपि सम्प्राप्ते, बोधिबीजं सुदुर्लभम् । तत्रापि पुण्ययोगेन, परिव्रज्यो पलभ्यते ॥ २५६ ॥ तावद् भ्रुवोऽर्कसन्तापो, न यावत् प्रावृडम्बुदः । भङ्गो वनस्य हस्तिभ्यस्तावद् यावन्न केसरी ॥ २५७ ॥ तमोभिरान्ध्यं जगतस्तावद् यावन्न भास्करः । देहिनां पन्नगभयं तावद् यावन्न पक्षिराद् ॥ २५८ ॥
* अयमर्द्धश्लोकः खंतापुस्तके पतितः ॥ १ अतिशयेन सम्मिलितैः ।
For Private & Personal Use Only
%%**
www.jainelibrary.org.