________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
॥३८०॥
प्रतिक्षणं प्रभवन्त्यावपि संवरनिर्जरे । प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् ॥८४३॥ निर्जरां निर्जरों कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमामोति शुद्धधीः ॥ ८४४ ॥ एवं देशनया भर्तुर्बहवः प्राव्रजन् जनाः । सम्यक्त्वं प्रतिपेदाते बलभद्र-हरी पुनः ॥ ८४५॥
पूर्णायामादिपौरुष्यां व्यसृजद् देशनां विभुः। त्रिपृष्ठपुम्भिश्चानिन्ये चतुःप्रेस्थमितो बलिः ॥८४६॥ खाम्यग्रे तत्र चोक्षिप्तः सोऽग्राह्यधं सुरैः पतन् । शेषस्य पतितस्याधं राज्ञाऽन्यदितरैर्जनैः ॥ ८४७॥ निर्गत्य चोत्तरद्वारा मध्यवपनिवेशिते । देवच्छन्दे रत्नमये निषसाद ततः प्रभुः ॥ ८४८॥ षट्सप्ततिगणधरग्रामणी!शुभस्ततः । स्वाम्यजिपीठाध्यासीनो विदधे धर्मदेशनाम् ॥ ८४९॥ सोऽपि द्वितीयपौरुष्यां व्यसृजद् धर्मदेशनाम् । खं खं स्थानं ययुः सर्वेऽपीन्द्रोपेन्द्रबलादयः॥८५०॥ ततः स्थानात् प्रभुरपि प्रभाकर इवापरः । ज्ञानालोकं वितन्वानो विजहार महीतलम् ॥ ८५१॥ साधूनां चतुरशीतिसहस्राणि महात्मनाम् । लक्षमेकं च साध्वीनां सहस्रत्रयसंयुतम् ।। ८५२ ॥ चतुर्दशपूर्वभृतां त्रयोदश शतानि तु । षट्सहस्यवधिमतां मनःपर्ययिणामपि ॥ ८५३॥ सार्धानि पट्सहस्राणि केवलज्ञानशालिनाम् । जातवैक्रियलब्धीनामेकादशसहस्यथ ॥८५४ ॥ पञ्चैव च सहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणां सहस्रा नवसप्ततिः॥ ८५५ ॥ अष्टाचत्वारिंशता च सहस्ररधिकानि तु । चत्वारि लक्षाणि तथा श्राविकाणां शुभात्मनाम् ॥ ८५६ ॥
१ कर्मनिर्जरणरूपाम्, निर्जरणम्-ध्वंसः। * °भिर्विवि० सं०॥ °िक्षं प्राप्नो सं०॥ २ "प्रस्थ:-'एक शेर' इति ख्यातस्य"-अमरकोशटीका-कां. २ श्लो० ८५। ३'अग्राहि+अर्धम्' इति विभागः। ४ भालोकम्-तेजः ।
श्रेयांसजिनस्य | परिवारादि।
॥३८
॥
JainEducation idolral
For Private & Personal use only
www.jainelibrary.org