________________
त्रिषष्टिशलाका
चतुर्थ पर्व प्रथमः सर्गः
पुरुषचरिते महाकाव्ये
श्रेयांस
जिन
॥३७९॥
ऋद्ध्या महत्या सहितो बलभद्रेण शाङ्गभृत् । ययौ समवसरणं शरणं सर्वदेहिनाम् ॥ ८१५॥ तत्प्रविश्योत्तरद्वारा नत्वार्हन्तं यथाविधि । सोऽनुशक्रं निषसाद समं मुसलपाणिना ॥ ८१६॥ प्रणम्य स्वामिनं भूयो भक्तिभावितया गिरा । इन्द्रोपेन्द्रबलाः स्तोतुमेवमारेभिरे ततः ॥८१७॥
अमन्दानन्दनिःस्यन्ददायिने परमेश्वर! । मोक्षकारणभूताय मोक्षायैव नमोऽस्तु ते ॥८१८॥ तव दर्शनमात्रेऽपि कर्माण्यन्यानि विस्मरन् । आत्मारामी भवेद् देही किं पुनः श्रुतदेशनः ॥ ८१९ ॥ क्षीरोदः किमुदीर्णोऽसि कल्पवृक्षः किमुद्गतः। वर्षकाब्दोऽवतीर्णो वा स्वामिन् ! संसारजन्मिनाम् ॥८२०॥ पीड्यमानस्य विश्वस्थासद्हैः क्रूरकर्मभिः । एकादशो जिनेन्द्रस्त्वं त्राता ज्योतिष्मतां पतिः॥८२१।। त्वयेक्ष्वाकुकुलं नाथ ! निसर्गेणापि निर्मलम् । निर्मलीक्रियतेऽत्यन्तं स्फटिकाश्मेव वारिणा ॥ ८२२॥ जगत्रयस्य निःशेषसंतापहरणात प्रभो!। पादमूलं तवाशेषच्छायाभ्योऽप्यतिरिच्यते ॥ ८२३ ॥ त्वत्पादपद्मयोभृङ्गीभूय संप्राप्तसंमदः । नाहं भुक्त्यै न वा मुक्त्यै स्पृहयालुर्जिनेश्वर ! ॥ ८२४ ॥ भवे भवे भवदीयौ चरणौ शरणं मम । अभ्यर्थये जगन्नाथ ! त्वत्सेवा किं न साधयेत् ॥ ८२५॥ इति स्तुत्वा विरतेषु वासवोपेन्द्रसीरिषु । श्रेयांसः श्रेयसां हेतुं प्रारेमे देशनामिति ।। ८२६ ॥
असावपारः संसारः स्वयम्भरमणाब्धिवत् । कर्मोर्मिभिर्धाम्यतेऽसिस्तिर्यगूलमधो जनः॥८२७॥ धर्माम्भांस्यनिलेनेव भेषजेन रसा इव । कर्माण्यष्टापि जीर्यन्ति ध्रुवं निर्जरयैव हि ॥ ८२८ ॥ संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ ८२९ ॥ १ वर्षणशीलः वर्षकः । * धन्वनि । मु.॥ इत्यर्थये का० सं०। २ सीरी-बलदेवः ।
चरितम्। श्रेयांसजिनस्य देवताकृतस्तुतिः
HORROR
श्रेयांसजिनस्य
देशना ॥३७९॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org