________________
SARGARSAGARMACANCIENCE
प्रत्योकः प्रकृतोद्वाहमिव मङ्गलगीतिभिः। पिण्डीभूतजीवलोकमिव संमर्दसंपदा ॥ ७७४ ॥ प्रविवेश द्विपारूढः संपन्नः प्रौढसंपदा । श्रीपतिः पोतनपुरं पुरं नवमिव श्रियः॥ ७७५ ॥
॥ चतुर्भिः कलापकम् ॥ प्रजापतिज्वलनजव्यचलोऽन्येऽपि भूभुजः। त्रिपृष्ठस्यार्धचक्रित्वाभिषेकं विदधुस्ततः ॥ ७७६ ॥
इतश्च छबस्थतया द्वौ मासौ विहरन विभुः। श्रेयांसो भगवान् प्राप सहस्राम्रवणं वनम् ॥ ७७७॥ तत्राशोकतरोमूले स्वामिनः प्रतिमाजुषः। द्वितीयशुक्लध्यानान्ते वर्तमानस्य निश्चले ॥ ७७८ ॥ ज्ञान-टेष्ट्यावरणीये मोहनीयान्तरायके । प्रणेशु_तिकर्माणि तापे मदनपिण्डवत् ॥ ७७९ ॥ युग्मम् ॥ माघकृष्णपश्चदश्यां श्रवणस्थे निशाकरे । षष्ठेन तपसा भर्तुरुदपद्यत केवलम् ।। ७८०॥ देवैः समवसरणे रचिते तत्र देशनाम् । एकादशो जिनपतिर्विदधेऽतिशयान्वितः ॥ ७८१ ॥ तया देशनया भर्तुः प्रबुद्धा भूरिजन्तवः । विरतिं सर्वतः केपि जगृहुर्देशतोऽपरे ॥ ७८२ ॥ गोशुभाद्या गणभृतः षट्सप्ततिरथाभवन् । खामिनस्त्रिपदीं श्रुत्वा द्वादशाङ्गीमसूत्रयन् ॥ ७८३ ॥ तत्तीर्थभूरीश्वराख्यो यक्षरुयक्षो वलक्षरुक् । वृषयानो मातुलिङ्गगदिदक्षिणदोईयः ॥ ७८४ ॥ नकुलाक्षसूत्रयुक्तदक्षिणेतरवाहुकः । श्रेयांसवामिनो जज्ञे तदा शासनदेवता ॥ ७८५ ॥ तथैव मानवी देवी गौराङ्गी सिंहवाहना । वरदं मुद्गरिणं च दधती दक्षिणौ करौ ॥ ७८६ ॥
प्रतिओका-प्रतिगृहम् । २ संमदा-हर्षः। * 'दः प्ररूढ प्रौढसंमदः-सं० का। ज्ञानावरणीयम् , दर्शनावरणीयं च । | 'मदन' इति भाषायाम् 'मीण' । माघे कृ-सं०। ५ देशतः विरतिम्-श्रावकधर्मम् । ६ श्वेतकान्तिः। 1 °गदाद-सं०।
श्रेयांसजिनस्य | केवलज्ञानम्
Jain Education Ins
!
For Private & Personal use only
www.jainelibrary.org.