SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व प्रथम: त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्गः श्रेयांस जिन ॥३७७॥ चरितम् । trutturatorer पुनश्च पोतनपुराद् दिग्जयाय जनार्दनः । साग्रजो निर्ययौ रनैश्चक्राद्यैः सप्तभिर्वृतः ॥ ७६२॥ जिगाय मागधं पूर्व पूर्वाशामुखमण्डनम् । दक्षिणाशाशिरोदाम वरदामानमप्यथ ॥ ७६३॥ पश्चिमाशाकृतोद्भासं प्रभासं च सुरोत्तमम् । विद्याधरेन्द्रानुभयवैताढ्यश्रेणिगानपि ॥ ७६४ ॥ युग्मम् ॥ श्रेणिद्वयाधिपत्यं चादत्ताग्निजटिने हरिः। फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत् ॥७६५॥ दक्षिणं भरतस्याध साधयित्वैवमुच्चकैः। दिग्यात्राया न्यवर्तिष्ट त्रिपृष्ठः स्वपुरोन्मुखः॥ ७६६ ॥ चक्रधरस्वार्द्धऋद्ध्यार्धनाभाद् दोर्बलेन च । प्रयाणैः कतिभिः प्राप मगधान् माधवस्ततः ॥ ७६७ ॥ ददर्श कोटिपुरुषोत्पाव्यां तत्र महाशिलाम । इलाया इव तिलकमिलेशतिलकोऽथ सः॥ ७६८॥ वामेन भुजदण्डेन लीलया तां शिलां हरिः। छत्रायमाणामुद्दधे मूर्भ ऊर्ध्व नभस्तले ॥ ७६९ ॥ नृपैलॊकैश्च तद्वाहुस्थामालोकनविसितैः । त्रिपृष्ठस्तुष्टुवे सुष्ट सौष्ठवैर्मागधैरिव ॥ ७७०॥ तां विमुच्य यथास्थानं प्रस्थितः कतिभिर्दिनैः । नगरं पोतनपुरं श्रियो धाम जगाम सः॥ ७७१ ॥ मौक्तिकस्वस्तिकाकीर्ण सतारकमिवाम्बरम । सेन्द्रचापशतमिव तोरणश्रेणिशोभितम् ॥ ७७२ ॥ आवृष्टवारिदमिव वारिसिक्तमहीतलम् । उद्विमानमिवोत्तुङ्गैर्मश्चै रुचिरभाजनैः ॥ ७७३ ॥ (१) चक्रम्, (२) वनमाला, (३) नन्दकनामा असिः, (१) कौस्तुभमणिः, (५) पाञ्चजन्यः शहः, () कौमोदकी गदा, (७) शाझं धनुः-इत्येवं सप्त रखानि । २ 'अर्ध+ऋया' अन्न "लुति हस्वो वा" [१.२.२.] इत्यनेन ह्रस्वस्वे सन्धेरभावः। ३ 'तिलकम् हलेशतिलकः' इति विभागः। ४ छत्रसमानाम् । *धामाऽऽजगाम-का। ॥३७७॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy