________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथम: सर्गः श्रेयांसजिनचरितम् ।
॥३७६॥
SMSAREEMALSSSSSSSS
अरे ! तिष्ठ हयग्रीव ! सरथं सपरिच्छदम् । गदया चूर्णयाम्यद्य सद्यो मशकमुष्टिवत् ॥ ७३५ ॥ इत्युत्पाव्य गदां शृङ्गं रथावर्तगिरेरिव । दधाव यावत् तावच त्रिपृष्ठ: प्रत्यबुध्यत ।। ७३६ ॥ आर्य ! भवतः कोऽयमायासो मयि सत्यपि । इति ब्रुवन् सुप्त इव समुत्तस्थौ जनार्दनः ॥ ७३७॥ त्रिपृष्टमुत्थितं दृष्ट्वा ग्रामादिव समागतम् । दोर्दण्डाभ्यामायताभ्यामालिलिङ्गाथ लागली ॥ ७३८॥ खेशप्रबोधपिशुनो हृदि शल्यायितो द्विषाम् । हर्षकोलाहलश्चके हृषीकेशस्य सैनिकैः ॥ ७३९ ॥ प्रायश्चित्तमिवादित्सु प्रहारकृतपाप्मनः । ईक्षाञ्चके समीपस्थं तच चक्रमधोक्षजः ॥ ७४०॥ तेजोभीमं तदादाय दायादमिव भाखतः । बलभद्रकनिष्ठोऽपि ससौष्ठवमदोऽवदत् ॥ ७४१॥ ऊर्जितं गर्जितं तादृक् कृत्वा यन्मुमुचे मयि । दृष्टं त्वयोजश्चक्रयामुष्याद्राविव दन्तिनः ॥ ७४२॥ गच्छ गच्छाऽधुनाऽपि त्वं स्थविरं पापवृत्तिकम् । मार्जारमिव को नाम त्वां हनिष्यति दुर्मते ! ॥७४३॥
इति श्रुत्वा हयग्रीवो दशनैरधरं दशन् । प्रकोपात् कम्पमानाङ्गः सभ्रूमङ्गोऽब्रवीदिति ॥ ७४४ ॥ अमुना लोहखण्डेन मत्तः प्राप्तेन रे शिशो! । किं नु मत्तस्तरोः स्रस्तफलेनाऽऽप्तेन पङ्गुवत् ॥ ७४५॥ मुश्च मुश्च त्वमप्येतत् सारं पश्य ममापि च । चक्रमापतदप्येतद् दलयिष्यामि मुष्टिना ॥ ७४६ ॥ ततः प्रकुपितश्चक्रं भ्रमयित्वा नभस्तले । मुमोच हयकण्ठाय वैकुण्ठोऽकुण्ठशक्तिकः ॥ ७४७॥
१ लाङ्गली-बलरामः । २ स्वस्वामिप्रबोधसूचकः, प्रबोधः-मूर्छारहितः । ३ प्रहारजन्यपापस्य । ४ अधोक्षजः-वासुदेव:त्रिपृष्ठः। ५ यदमचो म-का० 'यद्+अमुच:-'ममुचः' इति अद्यतनभूतकाले द्वितीय पुरुषैकवचनम् । ६'अमुष्य+अद्री' इति विभागः। नीचैः पतितेन फलेन प्राप्तेन । ८ बलम्। ९ वैकुण्ठा-वासुदेवः त्रिपृष्ठः ।
।
॥३७६॥
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org