SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये चतुर्थ पर्व प्रथम: सर श्रेयांसजिनचरितम् । ॥३७५॥ जहपुर्जहसुइँमुरुत्पेतुर्ननृतुर्जगुः । तालाश्च ददुरुत्ताला हयग्रीवस्य सैनिकाः ॥ ७०८॥ ततो धनुषि संधाय वारुणास्त्रमवारणम् । क्रोधारुणेक्षणस्तूर्णममुश्चदचलानुजः ॥७०९॥ उन्नेमुर्जलदाः सद्यो हरेरिव मनोरथाः। हयग्रीवाननमिव श्यामयन्तो नभस्तलम् ॥ ७१०॥ ववृपः प्रावृषीवाब्दा धारासारैर्निरन्तरैः । दवाग्निमिव शस्त्राग्निं शमयन्तः समन्ततः ॥ ७११ ॥ एवं तृणवदस्त्राणि प्रेक्ष्य भन्नानि शाहिणा । प्रतिविष्णुरमोघं खं चक्रं सस्मार मारिकृत ॥ ७१२॥ ज्वालाशतैदीप्यमानमरान्तरशतैरिव । समाकृष्य समानीतं मार्तण्डर्यन्दनादिव ॥ ७१३ ॥ प्रसह्यापहृतमेकमन्तकस्येव कुण्डलम् । परितः कुण्डलीभूय तक्षकाहिमिव स्थितम् ॥ ७१४ ॥ प्रक्वणत्किङ्किणीजालं त्रासयत् खेचरानपि । स्मृतमात्रोपस्थितं तत् स जग्राहेत्युवाच च ॥ ७१५॥ क्षीरकण्ठोऽस्यरे! बाल! भ्रूणहत्येव ते वधात् । इदानीमप्यपेहि त्वं हैणीयेऽद्याप्यहं त्वयि ॥७१६॥ न परिस्खल्यते क्वापि कुण्ठीभवति न क्वचित् । पविः पविधरस्येव चक्रमस्त्रमिदं हि मे ॥ ७१७॥ मुक्तं चेन्मुच्यसे प्राणैर्विकल्पो न हि कश्चन । क्षेत्राभिमानं मा धेहि विधेहि मम शासनम् ॥ ७१८ ॥ बालोऽसि तन्मया क्षान्तं पूर्वदुर्ललितं तव । बालत्वचापलेनैव याहि जीव ! यदृच्छया ॥ ७१९॥ मित्वोवाच त्रिपृष्ठोऽपि वृद्धोऽसि हयकन्धर ! । कोऽन्यथा प्रलपेदेवमुन्मत्त इव दुर्वचः ॥ ७२०॥ . वारयितुमशक्यम् । २ श्याम कुर्वन्तः । ३ प्रावृषि-मेघसमये । ४ स्यन्दना-रथः । ५ क्षीरकण्ठो बालः । ६ भ्रूणम्-गर्भः। ७ लज्जां प्रामोमि। ८ इन्द्रस्य। ९क्षत्रियस्वाभिमानम् । * °लोडसीति म-सं० ॥ +ो हि हय-का.॥ ॥३७५॥ Jain Education Interna l For Private & Personal use only Cow w.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy