SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये प्रथमः सर्ग: श्रेयांसजिनचरितम् । ॥३७४॥ RECIRCHANA पत्रिणाच्छिददेकेन ध्वजं प्रतिहरेहरिः । दूरं पर्यास चान्येन रथमेरण्डखण्डवत् ॥ ६८१ ॥ कुपितोऽथ हयग्रीवः समारुह्य रथान्तरम् । दूरादागाच्छरैवर्षन् धारासारैरिवाम्बुदः॥ ६८२॥ न रथः सारथिर्नापि न त्रिपृष्ठो न चापरम् । अदृश्यत हयग्रीवशरदुर्दिनडम्बरे ॥ ६८३ ॥ निरास शरवृष्टिं तां त्रिपृष्ठः शरवृष्टिभिः । रश्मिच्छटाभिर्भगवानन्धकारमिवार्यमा ॥ ६८४ ॥ ___अथ क्रुद्धो हयग्रीवः सोदरामिव विद्युतः । वयस्यां कुलिशस्येव मारेरिव च मातरम् ॥ ६८५॥ जिहामिवाहिराजस्य शक्ति शक्तिमतां वरः । समुच्चिक्षेप शैलेयीं शैलसारो महाभुजः॥ ६८६ ॥ कणघेरिकाश्रेणि कीनाशस्येव नर्तकीम् । राधाचक्रमिव स्तम्भेऽभ्रमयत् ता स मूर्धनि ॥ ६८७॥ विमानिभिर्दत्तमार्गा विमानभ्रंशभीरुभिः । अधित्रिपृष्ठं तामाशु सर्वस्थाम्ना मुमोच सः॥६८८॥ दण्डं द्वितीयं दोर्दण्डं तृतीयं समवर्तिनः। त्रिपृष्ठोऽप्याददे दोष्णा रथात् कौमोदकी गदाम् ॥ ६८९॥ तया जघान तां शक्तिमापतन्तीं बलानुजः। हस्तीव हस्तदण्डेन क्रीडाकारकमॅस्त्रिकाम् ॥ ६९०॥ स्फुलिङ्गैरुल्बणैः सोल्काशतपातं वितन्वती । क्षणेन कणशो भूत्वा पपात भुवि लोष्टवत् ॥ ६९१॥ दन्तमैरावणस्येवोद्धृतमेकं भयानकम् । पंरिषं परिघेनाथ मुमोच हयकन्धरः॥ ६९२ ।। समापतन्तं तमपि गदयाऽखण्डयद्धरिः । महोरगमिव त्रोटिकोट्या पत्ररथेश्वरः ॥ ६९३ ॥ क्षिप्तवान् । २ 'रथम् एरण्डखण्डवत्' इति पदविमागः । ३ घरिका-भाषायाम् 'घुघरीओ' । ४ समवर्तीद्रा यमः। ५ भस्त्रिका-धमनी अन्न क्रीडनकरूपा लघुधमनी ज्ञेया। * °घं तं प्रत्यमोघं मु°-सं०॥ ६त्रोटिकोवि:-चच अग्रभागः। गहडः। BARRARA ॥३७४॥ JainEducation Dinal For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy