________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
॥३७३॥
सद्यश्छिन्नैः परिकरे पतित्वाऽवस्थितैः क्षणम् । नाम्यास्यानीव भूतानि स्वशीः केपि चाऽऽवभुः॥६५५॥ कबन्धास्ताण्डवं चक्रुः केषाश्चिदपि दोष्मताम् । सुरीस्वयंवरोद्भूतसम्मदेनेव भूयसा ॥ ६५६ ॥ शिरांस्यमुञ्चन् हुकारान् केषाञ्चित् पतितान्यपि । कबन्धारोहणे मन्त्रानुदृणन्तीव सादरम् ॥ ६५७ ॥ एवं प्रवृत्ते समरे कल्पान्त इव दारुणे । प्रत्यश्वकन्धररथं त्रिपृष्ठः प्रेरयेद् रथम् ॥ ६५८॥ रामोऽपि प्रेरयन् रॅथ्यान् रथिनामग्रणीरथ । ययौ स्नेहगुणाऽऽकृष्टस्त्रिपृष्ठरथसन्निधिम् ॥ ६५९॥ हयग्रीवोऽपि संपश्यन्नारक्ताभ्यामतिऋधा । प्रसारिताभ्यां नेत्राभ्यां तो पिपासन्निवाब्रवीत् ॥६६०॥ प्रधर्षितश्चण्डसिंहो युवयोः कतरेण रे!। कतरः पश्चिमान्तस्थसिंहघातेन दुर्मदः॥६६१॥ कतरः स्ववधायैव विषकन्यामिवोच्चकैः। कन्यां ज्वलनजटिनः पर्यणेषीत् खयम्प्रभाम् ॥ ६६२॥ कतरः स्वामिनमपि मूढधीर्मन्यते न माम । कतरो दत्तफालो मैय्यादित्य इव वानरः ॥ ६६३ ॥ कुतो हेतोरियत्कालं सैन्यक्षय उपेक्षितः । कस्येदानीमवष्टम्भाद् युवां मां समुपस्थितौ ॥६६४॥ प्रतिब्रूतमरे बालौ! युध्येथां च मया सह । क्रमेण युगपद्वापि सिंहेन कलभाविव ॥ ६६५॥ __अथाऽचलकनिष्ठस्तमभाषिष्ट कृतस्मितः । अहमेष त्रिपृष्ठोऽसि कर्ता त्वतधर्षणम् ॥ ६६६ ॥
पश्चिमान्तहरिं हन्ता परिणेता स्वयम्प्रभाम् । अॅमन्ता खामिनं त्वां च चिरं चं त्वामुपेक्षिता ॥६६७॥ । नाभौ आस्यं मुखं येषां तानि। २ 'देवीस्वयंवर' इत्यर्थः। ३ अश्वकन्धरः-हयग्रीवः । * रयद् हुतम्सं०। ४ रथ्यान्-रथयुक्त-घोटकान्। निधिः का०। ५ मयि-मद्रूपे आदित्ये। युवा प्रतिवचनं वदतम् । • अवगमयिता। च त्वमुपेक्षितः-सं०।
॥३७३॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org,