________________
Jain Education Internation
दाक्षिण्यं रक्षणभवं, नैतस्या जातु जायते । किन्तु क्षणात् प्लवङ्गीवोत्प्लुत्य यात्याश्रयान्तरम् ॥ २१६ ॥ निर्लज्जता चपलता, निःस्नेहत्वमथाऽपरे । दोषाः प्रकृतिरेवाऽस्या, नीचैर्यानमिवाऽम्भसः ॥ २१७ ॥ निःशेषदोषमय्याऽपि, सर्वः कोऽपि श्रियैधते । शक्रोऽपि हि श्रिया शक्तः, किं पुनर्मानवो जनः १ ॥२१८॥ तस्याः प्राहॅरिक इव, स्थिरीकरणकर्मणि । नय विक्रमसम्पन्नो, जागरूकः सदा भवेः ॥ २१९ ॥ श्रीकाङ्क्षिणाऽपि भवता, भूः पाल्येयमगृनुना । अगृनोरनुगा लक्ष्म्यः, सुभगस्येव योषितः ॥ २२० ॥ अति चण्डत्वमालम्ब्य निदाघस्य इवार्यमा । त्वं दुःसहकराक्रान्तां पृथिवीं जातु मा कृथाः ।। २२१ ।। एकदाऽपि कृतान्यायं जनं निजमपि त्यजेः । त्यज्यते वैरवासोऽपि, मनागप्यनिदूषितम् ॥ २२२ ॥ मृगया- द्यूत-पानानि वारयेः सर्वतोऽपि यत् । तत्पापानां नृपो भागी, तपस्वितपसामिव ॥ २२३ ॥ अन्तरङ्गान् जयेः शत्रूंस्तेषामविजये सति । जिता अप्यजिता एव, शत्रवो यद् बहिर्भवाः ॥ २२४ ॥ धर्ममर्थं च कामं च परस्परमबाधया । यथाकालं निषेवेथाः, पत्नीनेतेवं दक्षिणः ।। २२५ ।। तथा भजेत्रीन् पुमर्थान्, यथा हि समये सति । पुरुषार्थे चतुर्थेऽपि, नोत्साहो हीयते तत्र ॥ २२६ ॥
अभिधायेति तूष्णीकीभूते विमलवाहने । बद्धाञ्जलिः कुमारस्तत्, तथेति प्रत्यपद्यत ॥ २२७ ॥ सिंहासनादथोत्थाय, विनीतः प्राग्वदेव सः । उत्तिष्ठासोव्रतकृते, हस्तालम्बं ददौ पितुः ॥ २२८ ॥ दत्तहस्तः स पुत्रेण, वेत्रितोऽप्यल्पमानिना । जगाम स्वपनागारं भूरिभृङ्गारभूषितम् ।। २२९ ॥
१ वानरीव २ अधोगमनम् । ३ यामिकः । ४ अनुसारिण्यः । ५ श्रेष्ठवस्त्रम् । ६ सुरापानम् । ७ नायक इव । ८ विनयवान् । ९ उत्थातुमिच्छो: । १० बहुकलश भूषितम् ।
For Private & Personal Use Only
www.jainelibrary.org.