________________
%*%*%*ARR
CARRORAGARAA
अशक्तिः खयमाख्याता स्वस्यैभिर्मन्दबुद्धिभिः। शक्तः क एवं कुरुते बालस्व विभीषिकाम् ॥ ६१८॥ तदुत्तिष्ठ महावीर! समारोह महारथम् । उत्तुङ्गादवरोहन्तु मानशैलाच विद्विषः ॥ ६१९ ॥ त्वयि च स्यन्दनारूढे देवेऽपि च दिवाकरे । समुंद्यतकरे कस्य तेजो जृम्भिष्यते ननु ॥ ६२० ॥ इत्युक्ते वहिजटिना सैन्यमाश्वासयन् निजम् । त्रिपृष्ठो रथिनां प्रष्ठोऽध्यारुरोह महारथम् ॥ ६२१॥ रथं सांग्रा मिकं रामोऽप्यारुरोह महानुजः । न मुञ्चत्यन्यदाऽप्येकं सोऽनुजं किं पुनयुधि ॥ ६२२ ॥ विद्याधराश्च ज्वलनजटिप्रभृतयो रथान् । समारुरुहुरत्युच्चैः सिंहा इव गिरिस्थलीम् ॥ ६२३ ॥ पुण्याकृष्टास्ततो देवास्त्रिपृष्ठाय समापयन् । शाई नाम धनुर्दिव्यं गदां कौमोदकीमपि ॥ ६२४ ॥ पाश्चजन्याभिधं शङ्ख कौस्तुभं नामतो मणिम् । खड्गं च नन्दकं नाम वनमालेति दाम च ।। ६२५॥ ददुश्च बलभद्राय हलं संवर्तकाभिधम् । सौनन्दं नाम मुसलं चन्द्रिकानामिकां गदाम् ॥ ६२६ ॥ तांश्च दृष्ट्वा परे वीराः सर्वे सर्वात्मनाधिकम् । संभूय समयुध्यन्त युध्यन्तकसुता इव ।। ६२७॥ शङ्खरत्नं पाश्चजन्यं जन्यनाटकनान्दिकाम् । त्रिपृष्ठो वादयामास रवाऽऽपूरितदिसुखम् ॥ ६२८॥ संवर्तपुष्करावर्तगर्जितेनेव तस्य तु । क्षुभ्यन्ति स प्रणादेन हयर्कन्धरसैनिकाः ॥ ६२९ ॥ केषाश्चित् पेतुरस्त्राणि पत्राणीव महीरुहाम् । सापसारा इवाऽन्ये तु स्वयं पेतुर्महीतले ॥६३०॥
१ सज्जीकृतहस्ते । २ वृद्धि प्राप्स्यति । ३ श्रेष्ठः । * °त पितृवैराः सुता-सं०। ४ 'युधि+अन्तकसुता' इति पदविभागः। अन्तकः यमः। ५ संवर्तपुष्करावर्तः-प्रलयकालिकस्तवामा मेघः। ६ हयकन्धरः-अश्वग्रीवः। ७ अपस्मारो नाम | विशेषप्रकारको वातव्याधिः, यत्र देहकम्पपूर्वकं मूछो आगच्छति ।
A RA
Jain Education
l
For Private & Personal use only
www.jainelibrary.org.