________________
त्रिषष्टिशलाका
पुरुषचरिते
चतुर्थ पर्व प्रथम: सर्गः श्रेयांसजिनचरितम् ।
महाकाव्ये
॥३७१॥
विकटोत्कटदन्तानि पृथुवक्षस्तटानि च । श्यामभीमानि रक्षांसि शृङ्गाणीवाञ्जनागिरेः॥६०६ ॥ लाङ्गललाङ्गलाऽऽपातस्फाटितक्षोणिमण्डलाः। मण्डलाग्रक्रियाकारिनखाः केसरिणोऽपि च ॥ ६०७ ॥ शुण्डादण्डैस्तृणपूललीलोल्लालितदन्तिनः । उत्पादकाश्च शरमा उच्छृङ्गा इव पर्वताः ॥ ६०८॥ पुच्छराच्छोटयन्तःक्ष्मां मोटयन्तो रदैमान । सिंहस्तम्बरमाकारकरालाश्च वरालकाः॥६०९॥ अन्येऽपि दीपि-शार्दूल-वृषेदंश-वृकादयः। व्यादाः श्वापदास्तिर्यग्भूता इव निशाचराः॥ ६१०॥
॥षभिः कुलकम् ॥ कुर्वन्तो भीषणान् नादानाह्वयन्त इवान्तकम । वरूथिनी त्रिपृष्ठस्य ते वेगादुपदुद्रुवुः ॥ ६११ ॥ ___ अथ म्लानमुखाः सर्वे भग्नोत्साहाः क्षणादपि । एवं विचिन्तयामासुःप्राजापत्यस्य सैनिकाः॥६१२॥ मार्गभ्रान्ता वयमिह परेतनगरे किमु । राक्षसानां किमावासे विन्ध्यस्थल्यां किमागताः॥६१३॥ भृतान्येतानि सवानि क्रूराण्यवंगलाऽज्ञया । संग्रहर्तुं सहाऽस्माभिः खस्थानेभ्यः किमाययुः॥६१४॥ मन्ये कन्यानिमित्तो नः प्रलयोऽयमुपस्थितः । स्थितं नः पौरुषेणाऽद्य त्रिपृष्ठश्चेत् स्वयं जयी ॥६१५ ॥ एवं चिन्ताप्रपन्नेषु तेषु व्यापंन्नबुद्धिषु । पराङ्मुखीभवत्तूंचे त्रिपृष्ठं वहिजट्यदः॥६१६ ॥ विद्याधराणां मायेयं न किञ्चित पारमार्थिकम । वेश्यहं सर्पघर्ष हि सो जानाति नाऽपरः॥ ६१७॥
१ लाङ्गलम्-पुच्छम् , तद्रूपं लाङ्गलम्-हलम् , तस्य आपातः। २ मण्डलानम्-असिः-तरवारिः। ३ उपादाः। ४ मोट. यन्तः-भाषायाम् 'मरडी नाखता'। ५ वृषदंश:-बिलाढः । * °पदाः खैरं तिर्यग्गता निशा-सं०। ६ सेनाम् । ७ प्रेतनगरे। ८ अश्वगल:-अश्वग्रीवः। ९ नष्टबुद्धिषु । १० 'परामुखीभवस्सु+ऊचे' इति विभागः ।
॥३७१॥
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org