________________
OBERHOGISCRISOGROGORO
हरिः खदेशसीमान्ते शिलास्तम्भमिवोच्चकैः । भूक्षोदकरथावतॊ रथावर्ताद्रिमासदत् ॥ ५९४ ॥
॥चतुर्भिः कलापकम् ॥ रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि । दिवौकस इवाहातुं युद्धसभ्या भवन्त्विति ॥ ५९५ ॥ .रणसोत्कण्ठयोरुच्चैस्त्रिपृष्ठ-हयकण्ठयोः। समापन्नान्यनीकानि देव-दैत्येन्द्रयोरिव ॥ ५९६ ॥ तेषां संनह्यतामुच्चैः सैन्यानां तुमुलो दिशः । तुरङ्गमचमूक्षुण्णक्षोणिरेणुरिवारुणत् ॥ ५९७ ॥ सैन्यकेतुस्थितैः सिंहः शरभैीपिभिर्गजैः । प्लवङ्श्च रराज द्यौररण्यानीव भीषणा ॥ ५९८॥ बन्धवो नारदस्व कलिकेलिकुतूहलाः । संशप्तकाश्च संचेरुर्भटोत्साहनकर्मठाः ॥ ५९९ ॥
अथोपचक्रमेऽनीकमग्रानीकैद्धयोरपि । द्यां कुर्वद्भिः शरश्रेण्या प्रोत्पतत्पतगामिव ॥६००॥ अग्रानीकैस्तयोयुद्धे शस्त्राग्निरुदभून्महान् । दवाग्निरिव शाखाग्रैः संघर्षेऽरण्यवृक्षयोः॥ ६०१॥ शस्त्राशस्त्रि प्रवृत्तानां भटानाममितौजसाम् । संफेटोऽभूद् रणमुखे जलधौ यादसामिव ॥ ६०२ ॥ अश्वग्रीवस्याग्रसैन्यं त्रिपृष्ठस्याग्रसेनया । चक्रे परामुखं वार्द्धिवेलयेव नदीजलम् ॥ ६०३ ॥ अग्रसैन्यस्य भङ्गेनाङ्गुल्यग्रस्येव तत्क्षणात् । विद्याधरवरा वाजिग्रीवगृह्याः प्रचुक्रुधुः ॥६०४॥ तेऽभवन्नाहवोत्ताला वेतालाश्चण्डबाहवः । पिशाचा यमसाचिव्यलब्धमुद्रा इवोच्चकैः ॥ ६०५ ॥
१ स्वर्गवासिनः। * समनहन्तानीकानि-सं० का । २ षष्ठीबहुवचनम् । ३ अवरोधको जातः । ४ द्वीपिन:-चित्रकाः 'दीपडा'-'चित्ता' इति भाषायाम् । ५ दीर्घमरण्यमरण्यानी। युद्धाद् अनिवर्तकाः। यत्र पक्षिण उद्ययन्ते वादशाऽऽका| राम् । - गृह्याः-संबन्धिनः। ९ आहवः युद्धम् , तन्त्र उत्ताला उत्कटाः।
Jain Education internTTI
For Private & Personal use only
I
www.jainelibrary.org