________________
चतुर्थ पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सर्गः
LOS SOCIAIS
श्रेयांसजिनचरितम् ।
॥३७॥
गारुडी रोहिणी चैव भुवनक्षोभणी तथा । कृपाणस्तम्भनी स्थामशुम्भनी व्योमचारिणी ॥ ५८२ ॥ तमिस्रकारिणी सिंहवासिनी वैरिमोहिनी । वेगाऽभिगामिनी दिव्यकामिनी रन्ध्रवासिनी ॥ ५८३ ॥ कृशानुवर्षिणी नागवासिनी वारिशोषिणी । धरित्रीदारिणी चक्रमारणी बन्धमोचनी ॥ ५८४ ॥ विमुक्तकुन्तला नानारूपिणी लोहशृङ्खला । कालराक्षसिका छन्नदशदिक् तीक्ष्णशूलिनी ॥ ५८५ ॥ चन्द्रमौलिश्च विजयमङ्गला ऋक्षमालिनी । सिद्धताडनिका पिङ्गनेत्रा वचनपेशला ॥ ५८६ ॥ ध्वनिताहिफणा घोरघोषिणी भीरुभीषिणी । विद्या इत्यादयःप्रोचुंर्वशे सो युवयोरिति ॥ ५८७ ॥ पारयामासतुानं सिद्धविद्यावुभावपि । पुण्याऽऽकृष्टं खयं सर्व किं किं न स्यान्महात्मनाम् ॥५८८॥
अथ त्रिपृष्ठः सज्येष्ठः श्रेष्ठेऽति विपुलैबेलैः । प्रजापतिज्वलनजट्यादिभिः प्रास्थितोच्चकैः॥५८९॥ तङ्गैस्तुरङ्गै रङ्गद्भिर्वेगिभिर्गरुडैरिव । जयश्रीवेश्मभिर्वैर्यास्कन्दनैः स्यन्दनैरपि ॥ ५९०॥ मदोडुरैः कुञ्जरैरप्यतिनिर्जरकुञ्जरैः । शार्दूलैरिव चोत्फालगामिभिर्वरपत्तिभिः ॥५९१ ॥ नभश्चरै चरैश्च द्यां मां च छादयन् भृशम् । शकुनैरनुकूलैः प्रेर्यमाणः खजनैरिव ॥ ५९२ ॥ तूर्यनादैदिशो भिन्दन हेर्पा-हितबृंहितः । सैन्यप्राग्भारभारेण कम्पयंश्च वसुन्धराम् ॥ ५९३ ॥
* सिंहवाहिनी-सं० । + °त्रीदारणी नागबन्धनी बन्ध-सं०। °चुर्वशाः स्मो-सं। १ प्रास्थितप्रस्थानं कृतवान् । २ आस्कन्दनम्-पराभवः। ३ देवहस्तितोऽपि अधिकशोभायुतैः। हेषा-अश्वशब्द:-हणहणाट' इति भाषायाम् । बृंहितम्-गजगर्जनम् ।
॥३७०॥
GHOST
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org