________________
SARKAR
काकोलैश्चक्रिरे रोला गृधैरुपरि जृम्भितम् । स्थितं ध्वजे कपोतेनेत्यासशकुनान्यपि ॥ ५६९ ॥ नाश्वग्रीवो दुनिमित्ताऽशकुनान्यप्यजीगणत् । यमपाशैरिवाऽऽकृष्टः किं तु प्रायादनर्गलः॥५७०॥ विद्याधरैर्गतोत्साहैपैरप्यरणोत्सुकैः । आकृष्टैर्विष्टिभिरिव स्वाधीनैरप्यवेष्टयत ॥ ५७१ ॥ संपूर्णसैन्यः कतिभिः प्रयाणैराससाद सः। परिष्कृतरथावर्त तं रथावर्तपर्वतम् ॥ ५७२ ॥ उपत्यकायां तस्याद्रेर्विजयादयगिरेरिव । विद्याधरबलान्यूपुरश्वग्रीवस्य शासनात् ॥ ५७३ ॥
इतश्च पोतनपुरे स विद्याधरपुङ्गवः । उवाच ज्वलनजटी बलभद्रबलानुजौ ॥ ५७४॥ नैसर्गिक्यापि कः शक्त्या प्रतिमल्लो न कश्चन । प्रेमभीरुर्वदामीदं प्रेमास्थानेऽपि भीप्रदम् ।। ५७५ ॥ स विद्यादुर्मदो दोष्मानूंष्मलोऽनेकयुञ्जयी । हयग्रीवः खलूद्ग्रीवः शङ्कनीयो न कस्य हि ॥५७६ ॥ विद्या विना हयग्रीवादन्यूनं युवयोरपि । तथापि तं युवां हन्तुं समर्थों परमर्थये ॥ ५७७॥ युवाभ्यामत्र कर्तव्यो विद्यासिद्ध्यै श्रमो मनाक् । यथा विद्याकृतं मायायुद्धं तस्य वृथा भवेत् ॥ ५७८॥ तथेति प्रतिपेदानौ शुचिवस्त्रौ समाहितौ । विद्याः सोऽन्वशिषत् प्रीतमना ज्वलनजव्यथ ॥ ५७९ ॥ मन्त्रबीजाक्षराण्यन्तः स्मरन्तौ भ्रातरावुभौ । अत्यवाहयतां सप्तरात्रमेकाग्रमानसौ ॥ ५८०॥ सप्तमे दिवसे जातकम्पे फणिपतौ सति । ध्यानाऽऽरूढौ बलोपेन्द्रौ विद्याः समुपतेस्थिरे ॥ ५८१॥
काकोला:-वनकाकाः। २ रोला-'रडारोळ' इति भाषायाम् । ३ आसन्+अशकुनानि-अपशकुनानि । ४ उद्धृतः । ५ विष्टि:-नरके हठात् क्षेपः। ६ परिष्कृतः रथावतः रथभ्रमणमार्गः यत्र तम् । ७ उपत्यका-तलहट्टी। ८ नैसर्गिकीसहजा। ९प्रचण्डः। १० 'अनेकयुध्जयी' इति विभागः। * सिद्धौ-सं०। ११ स्वीकृतवन्तौ। १२ समागताः।
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org
6