________________
सर्वे सर्वाभिसारेण भोः समागच्छत द्रुतम् । चलत्विदानी नः सैन्यमुढेल इव सागरः ॥ ५४४॥ सत्रिपृष्ठाऽचलं साग्निजटिनं तं प्रजापतिम् । संहराम्येष समरे द्राग् धूमो मशकानिव ॥ ५४५॥ इत्युक्तवन्तं सामर्षमश्वकन्धरमुद्धरम् । धीगुणग्रामधामोचे सचिवग्रामणीरिदम् ॥ ५४६ ॥
त्रिखण्डं भरतं खामी लीलयवाऽजयत् पुरा । कीत्यै लक्ष्म्यै च तैजन्ये धुरिजातोऽसि दोम॑ताम् ॥५४७॥ इदानीमेकसामन्तविजयायोद्यतः स्वयम् । कां कीर्तिमथ कां लक्ष्मीमर्जयिष्यति नः प्रभुः ॥५४८॥ न्यूनस्य विजयेऽपि स्यानोत्कर्षः कोऽपि दोष्मताम् । का श्लाघों हरिणवधे हरेः करिविदारिणः ॥५४९॥ न्यूनेन विजये दैवात् सर्वोऽप्येकपेदे व्रजेत् । पूर्वाऽर्जितो यशोराशिर्विचित्रा हि रणे गतिः॥ ५५०॥ सिंहवध-चण्डसिंहधर्षणप्रत्ययादपि । सत्यनैमित्तिकगिरा तत्र शङ्काऽऽस्पदं महत् ॥ ५५१॥ पाहुण्यादासनगुणो धर्तुमत्रोचितः प्रभोः। महागजोऽपि ह्यज्ञात्वा धावन् पङ्के निमजति ॥ ५५२॥ सोऽर्भस्तु रभसाकारी कचिच्छरभवद् द्रुतम् । उत्पत्य भङ्ख्यते सेत्स्यत्यासीनस्यापि ते हितम् ॥५५३॥ तितिक्षितुमथेदृक्षं न क्षमोऽसि क्षमापते ! | आदिश्यतां तर्हि सैन्यं त्वत्सैन्यं हि सहेत का? ॥ ५५४॥ तथ्यां पथ्यां च तद्वाचमवामन्यत भूपतिः । मन्यावन्तर्मधुनीव चेतनास्तु कुतो नृणाम् ? ॥ ५५५॥ कातरोऽसीति संचिवं तं निर्भर्त्य सरोषणः । क्षणेन वादयामासाऽऽयुक्तैः प्रस्थानदुन्दुभिम् ॥ ५५६ ॥
१ सर्वतः अभिमुखतया सर्वसामग्र्या वा। २ ऊर्ध्ववेलायुक्तः-'वेला' भाषायाम् 'वेळ'-'भरती' इति । ३ जन्यम्युद्धम् । ४ बाहुबलवताम् । * °घा हारि सं०। ५ एकपदे-शीघ्रम् । 1 °का पदम्-सं० का। ६ बालकः त्रिपृष्ठः । ७ अपमानितां चकार। ८ 'मन्यौ अन्तर्मधुनि-इति विभागः । अन्तर्मधुनि मदिरायां पीतायाम्। वं निर्भय॑ रोमहर्षणः सं० ।
Jain Education inte
For Private & Personal use only
www.jainelibrary.org.