________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
१३६८॥
तेषां कलकलं श्रुत्वा दूरतोऽपि प्रजापतौ । किमेतदिति संभ्रान्तेऽवादीजवलनजव्यदः ॥ ५३१ ॥ अमी खलु हयग्रीवेणाऽऽदिष्टाः सुभटा इह । आयान्त्यायान्तु यूयं तु प्रेक्षध्वं मम कौतुकम् ॥५३२॥ मा त्रिपृष्ठो माञ्चलो वा संप्रहार्भान्ममाऽग्रतः । इत्युत्सुकः परिकरं बढोत्तस्थौ रणाय सः ॥५३३॥ प्रजहुर्युगपत्तसिन्नश्वग्रीवभटाः क्रुधा । स्वपक्षे हि विपक्षस्थे स्वादमझे विशेषतः ॥५३४ ॥ निरास तेषां शस्त्राणि शस्त्रज्वलनजव्यपि । अपवादैरिवोत्सर्गान् सोऽपवादवहिष्कृतः॥५३५॥ उपदुद्राव तान् सर्वान् निशातशरवृष्टिभिः । स्तेम्बेरमानिवोत्पातमेघः करकवृष्टिभिः ॥ ५३६ ।। विद्याबलाद् दोर्बलाच्च तेषां दर्प चिरोद्भवम् । जहार ज्वलनजटी वॉर्तिकः फणिनामिव ॥ ५३७ ॥ इत्यभाषत तानग्निजटी द्राग् यात यात रे!। निर्नाथान् वः समायातान् वराकान् को हनिष्यति ॥५३८॥ मध्येकृत्य हयग्रीवं नाथमायात पर्वते । रथावर्ते वयमपि समेष्यामोऽचिरादपि ॥ ५३९ ॥ तेनैवमुक्ताः सावज्ञं हयग्रीवभटा द्रुतम् । काकनाशं प्रणेशुस्ते प्राणानादाय भीरवः ॥५४०॥ मषीलिप्तैरिवामन्दमन्दाक्षमलिनैर्मुखैः । तेऽपि गत्वा तदाचख्युर्मयूरग्रीवसूनवे ॥५४१॥ हुताशन इवाऽऽहुत्या त_चोभिरदीप्यत । सद्यो नीलाञ्जनासूनुरक्षय्यभुजविक्रमः ॥ ५४२ ॥ कोपाऽरुणकरालाऽक्षः स रक्ष इव भीषणः । सामन्ताऽऽमात्यसेनानीप्रभृतीनेवमादिशत् ।। ५४३ ॥
॥३६८॥
सर्पवशकारी गारुटिकः । ५ यथा काका नश्यन्ति
दूरीचकार। २ गजान् । ३ करका:-करा' इति भाषायाम्। तथा। ६ मन्दाक्षम्-लज्जा । * तद्वाचाभिः का। राक्षसः।
Jain Education in
For Private & Personal use only
www.jainelibrary.org