SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये ॥३६६॥ Jain Education Inte विद्याधरेन्द्रमापृच्छ्थ प्रजापतिनृपोऽपि हि । जगाम स्वाश्रयं वेलानिवृत्त इव वारिधिः ॥ ४७८ ॥ भोज्याङ्गराग- नेपथ्यप्रभृति प्राभृतं ततः । विद्याधरनरेन्द्राय प्रेजिघाय प्रजापतिः ॥ ४७९ ॥ विवाहार्थमकार्येतामुभाभ्यां रत्नशालिनौ । मण्डपौ चमर-बल्योः सभे इव शुभाकृती ॥ ४८० ॥ द्वयोरपि गृहेऽभूवन् धवलामङ्गलानि च । जरत्कुलस्त्रीरचितशिक्षाचार्यकलीलया ॥ ४८१ ॥ चान्दनेनाङ्गरागेण भ्राजमानः सुगन्धिना । नीलरत्नप्रतिमेव करीन्द्रमधिरूढवान् ॥ ४८२ ॥ तोऽनुवरीभूय सवयोभिर्नृपात्मजैः । ययौ त्रिपृष्ठो ज्वलनजटिवेश्म खवेश्मतः ॥ ४८३ ॥ वेश्माग्रे तोरणस्याधस्तस्थावथ बलानुजः । पौरस्त्य इव मार्तण्डः प्रतीच्छन्नर्धमण्डलम् ॥ ४८४ ॥ मङ्गलानि कुलस्त्रीषु गायन्तीषु ततो हरिः । भग्नानिसम्पुट : सानुवरो मातृगृहं ययौ ।। ४८५ ॥ सदशश्वेतवसनां नयनानन्दनां हरिः । शशिप्रभामिव मूत्त तत्रापश्यत् स्वयम्प्रभाम् ॥ ४८६ ॥ उभाथाssसाञ्चक्राते एकस्मिन्नासने शुभे । स्वयम्प्रभा त्रिपृष्ठश्व चित्राचन्द्रमसाविव ॥ ४८७ ॥ झलवाद्यनादेन लग्ने संसूचिते तयोः । योजयामास हस्ताब्जे पुरोधाः सम्पुटाविव ॥ ४८८ ॥ हक्का मेलकस्ताभ्यामुभाभ्यां च व्यधीयत । नवोद्गमप्रेमतरोः सेचनोदकसन्निभः ॥ ४८९ ॥ स्वयम्प्रभा त्रिपृष्टश्च तथैव मिलितौ ततः । उपेयतुर्वेदिमध्यं वल्ली - विटपिनाविव ।। ४९० ॥ समिद्भिः पिप्पलादीनामन्तेर्वेदि द्विजातयः । ज्वलनं ज्वालयामासुर्हविर । हुतिपूर्वकम् ॥ ४९९ ॥ 1 १ प्रेषयामास । २ 'कृ' धातोः प्रेरणायां ह्यस्तनी अन्य पुरुषद्विवचनम् । ३ 'धवला' भाषायाम्- 'घोळ' इति प्रसिद्धम् । ४ शिक्षकगुरुलीलया वृद्ध स्त्रीभिः निर्मितानि । * आइतो सङ्घ ॥ ५] अनुवरः, भाषायाम् 'अणवर' इति । ६ भाषायाम् 'मायरु' इति प्रसिद्धम् । ७ उपविष्टौ । ८ यज्ञहविर्द्वन्यैः । । पिप्पला सं० ॥ ९ वेदिमध्ये । For Private & Personal Use Only चतुर्थ पर्व प्रथमः सर्गः श्रेयांस जिनचरितम् । ॥३६६॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy