________________
त्रिषष्टिशलाका
चतुर्थ पर्व प्रथम
सर्गः
पुरुषचरिते
महाकाव्ये
श्रेयांस
जिन
॥३६५॥
चरितम् ।
अर्ककीर्तिकुमारस्य ज्योतिर्मालोचिता पुनः । कन्याविनिमयेनाऽस्तु द्वयोरपि महोत्सवः ॥४४८॥ श्रुतसागरनामोऽथ व्याजहारेति भूपतिम । कन्येयं रत्नभूता ते केन श्रीरिव नार्थ्यते ॥४४९॥ विद्याधरकुमाराणां सर्वेषामेतदर्थिनाम । निर्विशेषत्वजनको युज्यतेऽस्याः स्वयम्बरः ॥ ४५०॥ कस्मैचिदन्यथैकस्मै ददतः कन्यकां तव । भावी विद्याधरैः सार्ध विरोधस्तेन किं मुधा? ॥ ४५१॥
सर्वेषां मत्रिणां मन्त्रं श्रुत्वैवं तान विसज्य च । सम्भिन्नश्रोतसं नामाऽपृच्छन्नैमित्तिकं पुनः॥४५२॥ अश्वग्रीवस्य वाऽन्यस्य विद्याधरवरस्य वा निजकन्यां प्रयच्छामि यद्वाऽस्त्वस्याः स्वयम्वरः ॥४५३॥ स नैमित्तिक इत्यूचे साधुभ्योऽश्रौषमित्यहम् । यत्पृष्टो भरतेनाऽऽख्यद् भगवानृषभध्वजः॥४५४॥ त्रयोविंशतिरहन्तोऽवसर्पिण्यां हि मत्समाः। एकादश भविष्यन्ति राजानस्त्वत्समाः पुनः ॥ ४५५॥ बला नव वासुदेवा नवार्थभरतेश्वराः। नव प्रत्यर्थिनस्तेषां तेऽप्यर्धभरतेश्वराः॥४५६ ॥ तत्र हत्वा हयग्रीवं त्रिपृष्ठो भोक्ष्यते हेरिः। सविद्याधरनगरां त्रिखण्डां भरतावनिम् ॥ ४५७ ॥ सर्वविद्याधरैश्वर्य तुभ्यमेष प्रदास्यति । कन्येयं दीयतामसै पृथिव्यां नेदृशोऽपरः॥ ४५८॥ हृष्टो नैमित्तिकं राजा सत्कृत्य विससर्ज तम् । दूतं तदर्थे मारीचिं प्रैषीच्चोपप्रजापति ॥ ४५९ ॥ सोऽथ विद्याधरो गत्वा प्रजापतिमहीपतिम् । नत्वा खं ज्ञापयित्वा च विनयेनेत्यभाषत ॥ ४६०॥
अस्ति ज्वलनजटिनो विद्याधरमहीपतेः । कन्या स्वयम्प्रभा नाम लैलामाऽशेषयोषिताम् ॥४६१॥ अनुरूपवरार्थेऽस्याश्चिरं चिन्तापरायणः । अरोचकी कविरिव तस्थावग्निजटी नृपः॥ ४६२ ॥ * °माऽपि व्या संबृ०॥ १न याच्यते । २ वासुदेवः । ३ सर्वस्त्रीणां परमप्रकृष्टा। ४ रुचिरहितः। तस्थौ चह्निजटी मु०॥
॥३६५॥
Jain Education interes
For Private & Personal use only
18
ww.jainelibrary.org