________________
त्रिषष्टिशलाका
चतुर्थ पर्व प्रथमः
सर्गः
पुरुषचरिते
महाकाव्ये
श्रेयांसजिनचरितम् ।
॥३६४॥
BOGORGEOUS
सम्प्राप्तयौवनं यौवराज्ये राजा महाभुजम् । अर्ककीति विनिदधे कीर्तिगङ्गाहिमाचलम् ॥४२०॥ खयम्प्रभाऽपि सम्प्राप क्रमयोगेन यौवनम् । वनस्थलीव सुभगङ्करणी मधुसम्पदम् ॥ ४२१॥ मुखचन्द्रमसा रेजे राका मूर्तिमतीव सा । केशपाशतमिस्रणाऽमावास्येव च देहिनी ॥ ४२२ ॥ तस्याः कर्णान्तगे नेत्रे कर्णोत्तंसाम्बुजे इव । कर्णौ च प्रसरन्त्योदृक्सरस्योः संवैराविव ॥ ४२३ ॥ पाणि-पादा-ऽधरदलै रक्तैर्वल्लीव पल्लवैः । साऽभात् कुचाभ्यां चोच्चाभ्यां क्रीडौद्रिभ्यामिव श्रियः ॥४२४॥ आवर्त इव लावण्यसरितो नाभिराबभौ । अन्तरद्वीपसदृशी तस्याः श्रोणीच विस्तृता ॥ ४२५॥ तस्याः सर्वाङ्गसौभाग्यनिधेः प्रतिनिधिर्न हि । सुरस्त्रीष्वसुरस्त्रीषु विद्याधरवधूष्वपि ॥ ४२६ ॥
अथाभिनन्दन-जगन्नन्दनौ चारणौ मुनी । विहायसा विहरन्तौ पुरे तत्र समेयतुः॥ ४२७ ॥ ऋध्या महत्या श्रीदेवीम्रर्त्यन्तरमिवेयुपी । खयम्प्रभापि तो गत्वा ववन्दे मुनिपुङ्गवौ ॥४२८॥ तद्देशनां समाकर्ण्य कर्णामृतरसायनम् । सम्यक्त्वं प्रतिपेदे सा नीलीरागमिव स्थिरम् ॥ ४२९ ॥ सम्यक् श्रावकधर्म सा प्रत्यौषीत् तदन्तिके । प्रमाद्यन्ति शुभात्मानो न हि ज्ञात्वा मनागपि ॥४३०॥ ततोऽन्यतो जग्मतुस्तौ विहाँ मुनिपुङ्गवौ । साऽप्यन्यदा पर्वदिने प्रत्यपद्यत पौषधम् ॥ ४३१ ॥ पारणेच्छुर्द्वितीयेति कृत्वाऽर्चादि जिनेशितुः । समानीय च तच्छेषामर्पयामास सा पितुः॥ ४३२॥
स विद्याधरभूपालः सद्यः प्रमदमेदुरः । शीर्षेऽध्यारोपयच्छेषामुत्सङ्गे च स्वयम्प्रभाम् ॥ ४३३ ।। _*त्ति न्यधाद राज्ये कीर्ति संवृ०॥ सौभाग्यकारिणी वसन्तशोभाम् । २ रोधको इव । ३ क्रीडापर्वताभ्याम् । ४ सौभाग्येन समानः। ५ नील्या इव स्थिररागम् ; नीली-'गळी' इति भाषायाम् । ६ अर्चाविशेषाम्-म्रानजलम् ।
॥३६४॥
Jain Education
Seal
For Private & Personal use only
www.jainelibrary.org