________________
Jain Education Internation
नोरा तया स्वाज्ञालोपिन्या सवसारया । विषण्णव प्रसन्नश्व, जगादेति महीपतिः ॥ १८६ ॥ मत्पुत्रोऽसि समर्थोऽसि, विद्वानसि विवेक्यसि । किन्त्वज्ञानात् स्नेहमूलादविचायैवमभ्यधाः ॥ १८७ ॥ गुर्वाज्ञा हि कुलीनानां, विचारमपि नार्हति । युक्तियुक्तेति मद्वाणी, विचार्यापि विधीयताम् ॥ १८८ ॥ भारं वोढुं क्षमे पुत्रे, निराभारः पिता ननु । वालेऽपि हि सुते हन्त !, सिंही स्वपिति निर्भरम् ॥ १८९ ॥ किञ्च त्वामप्यनापृच्छय, मोक्षकामः क्षमामिमाम् । मोक्ष्यामि यदहं वत्स !, परतन्त्रस्त्वया न हि ॥ १९० ॥ विलुलन्तीमनाथां क्ष्मां, ततोऽपि त्वं धरिष्यसि । अतिरिक्तं तु ते भावि, मदाज्ञालङ्घनादधम् ॥ १९९ ॥ एवं वत्स ! विचारेणाऽविचारेणाऽपि मद्वचः । अनुष्ठेयं त्वया भक्तिनिष्ठेन सुखदं मम ॥ ९९२ ॥
जगदुर्मत्रिणोऽप्येवं, निसर्गेण विवेकिनः । देवकीयकुमारस्य, समीचीनमिदं वचः ॥ १९३ ॥ तथापि देवपादा यदादिशन्ति तदाचर । गुर्वाज्ञाकरणं सर्वगुणेभ्यो ह्यतिरिच्यते ॥ १९४ ॥ देवेनाऽपि पितृवचः कृतं जानीमहे वयम् । पितृतः कः परो लोकेऽनुल्लङ्घयवचनो भवेत् १ ॥ १९५ ॥
एवं मत्रिभिरप्युक्तः, कुमारो गद्गदखरम् । स्वाम्यादेशो मे प्रमाणमित्यूचे नेतकन्धरः ॥ १९६ ॥ कुमुदं कौमुदी नावानेव बर्हिणः । कुमारेणाऽऽदेशकर्त्रा महीपतिरमोदत ॥ १९७ ॥
अथ भूमिपतिः प्रीतः, स्वयमादाय पाणिना । कुमारमासयामासाऽभिषेका निजासने ॥ १९८ ॥ पवित्राणि पवित्राणि, धरित्रीभर्तुराज्ञया । आनिन्यिरे तीर्थपाथांस्यन्दैरिव नियोगिभिः ॥ १९९ ॥ वाद्यमानेषु मङ्गल्यतूर्येषूच्चैःखरेष्वथ । मूर्ध्नि मूर्धाभिषिक्तेन, कुमारः सिषिचे स्वयम् ॥ २०० ॥
१ स्वभावेन । २ नम्रग्रीवः । ३ चन्द्रेण । ४ मेघेन । ५ तीर्थजलानि । ६ अधिकारिभिः । ७ राज्ञा ।
For Private & Personal Use Only
www.jainelibrary.org.