SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते महाकाव्ये ॥३६२॥ Jain Education In आचख्युः क्षेत्रिणोऽप्येवं हे वीराविह भूभुजः । सन्नद्धैः कुञ्जरवरैस्तुरङ्गैः स्यन्दनैर्भटैः ॥ ३६८ ॥ विरचय्य महाव्यूहं सिंहस्याकार्षुरन्तरे । संवरं स्रोतस इव दीर्घिकामिव दन्तिनः ॥ ३६९ ॥ हन्यमानैदीर्यमाणैः सैनिकैस्तैर्महाभुजः । सिंहादस्माद् ररक्षुर्नः प्राप्तजीवितसंशयाः ॥ ३७० ॥ ॥ त्रिभिर्विशेषकम् ॥ इति तेषां वचः श्रुत्वा स्मित्वा चाञ्चल - केशवौ । सैन्यं निधाय तत्रैवाऽयातां सिंहगुहामभिं ॥ ३७१ ॥ तयोश्च रथनिर्घोषान्मेघनिर्घोषसोदरात् । बन्दिघोषादिव नृपः सिंहः सद्यो व्यबुद्ध सः ॥ ३७२ ॥ किञ्चिदुन्मीलयन् नेत्रे कृतान्तस्येव दीपिके । तस्येव चामरं धुन्वन्नुदारां केसरच्छटाम् ।। ३७३ ।। रसातलद्वारमिव जृम्भया स्फाटयन् मुखम् । किश्चिदाकुञ्चितग्रीवः प्रेक्षाञ्चक्रे स केसरी || ३७४ ॥ युग्मम् ॥ रथमात्रपरीवारौ तौ नरौ वीक्ष्य केवलौ । अवज्ञया प्रसुष्वाप सोऽथ कृत्रिमनिद्रया ॥ ३७५ ॥ सर्वाभिसारिभिर्भूपैर्दचा हस्त्यादिभिर्बलिम् । शालिक्षेत्राणि रक्षद्भिर्गर्वमारोपितो ह्यसौ ॥ ३७६ ॥ आमेत्युक्तोऽचलेनाथ पुरोऽभ्येत्य च किञ्चन । मल्लो मल्लमिवाऽऽह्वास्त नृसिंहः सिंहपुङ्गवम् ॥ ३७७ ॥ विष्णोस्त मूर्जितं शब्दमाकण्र्योत्कर्णिताऽऽननः । विसिष्मिये सोऽपि सिंहो वीरः कोऽपीति चिन्तयन् ॥ ३७८ ॥ कर्णौ शिरसि सुस्तब्धौ स्थलस्थाविव कीलकौ । अतीव पिङ्गले नेत्रे दीप्ते इव विभीषिके ॥ ३७९ ॥ अस्त्रागारं यमस्येव वक्रं दंष्ट्रारदाकुलम् । वक्राद् बहिः स्थितां जिह्वां पातालादिव तक्षकम् ॥ ३८० ॥ मुद्रिते । १ अभि-संमुखम् । २ त्रिपृष्ठः । ३ उत्कर्णितम् ऊर्ध्वकर्णम् । ४ दंष्ट्रा - दाढा । रदा दन्ताः । आकुलम् - व्याप्तम् - परिपूर्णम् । आननम् - मुखम् । For Private & Personal Use Only * त्वा च बलके + पिङ्गे नयने दी संबृ० ॥ चतुर्थ पर्व प्रथमः सर्गः श्रेयांस जिन चरितम् । ॥ ३६२ ॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy