SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ दन्तावलश्चतर्दन्तः स्फटिकाद्रिनिभो मया । दृष्टो विशन् खवक्रान्तरेभ्रान्तरिव चन्द्रमाः॥१७॥ शरदभ्रमिवाऽऽवर्त्य निर्मितो निर्मलद्युतिः । ककुमानुच्चककुदोऽथ गर्जन्नृजुवालधिः ॥ १७१॥ निशाकरः कराङ्करैर्दरदूरं प्रसारिभिः । कर्णावतंसरचनां चिन्वन्निव दिशामथ ॥ १७२॥ ततश्च पौरुन्निद्रैमञ्जगुञ्जन्मधुव्रतैः । पूर्ण सरः शतमुखीभूय गायदिवोचकैः ॥ १७३ ॥ स्वामिन्नमीषां स्खमानां फलं किमिति शंस मे । प्रष्टुमर्हो न सामान्यजनो हि खममुत्तमम् ॥ १७४ ॥ राजाऽपि व्याजहाराथ देवि ! देव इव श्रिया । लोकोत्तरबलो भावी बलभद्रस्तवाऽऽत्मजः ॥ १७५ ॥ श्वेतरश्मिमिव प्राची श्वेतवर्ण महाभुजम् । अशीतिधनुरुत्तुङ्ग कालेनाऽसूत सा सुतम् ॥ १७६ ॥ पुत्ररत्ने समुत्पन्ने स तत्र पृथिवीपतिः । चक्ररत्ने चक्रवर्तीवोत्सवं व्यधितोच्चकैः ॥ १७७ ॥ शुमेऽहनि शुभ चन्द्रे विच्छेदेन महीयसा । चकाराऽचल इत्याख्यां तस्य सूनोमहीपतिः॥ १७८॥ दिने दिने वपुश्छायां वितन्वन्नधिकाधिकाम् । अवर्धत स धात्रीभिः सारणीभिरिवाङ्किपः ॥ १७९ ॥ ___ अचलस्य तु जातस्य गते काले कियत्यपि । भद्रा देवी दधौ गर्भ प्रसूनमिव केतकी ॥१८॥ सर्वलक्षणसम्पूर्णा पूर्णे काले नृपप्रिया । असूत सा दुहितरं जाह्नवीव सरोजिनीम् ॥ १८१॥ तस्या मृगाङ्कवाया मृगावकचक्षुषः । मृगावतीति विदधे नामधेयं महीभुजा ॥ १८२ ॥ दन्तावल:-हस्ती। २ अभ्रान्तर्-अभ्रमध्ये चन्द्र इव । ३ ककुद्मान्-बलीवर्दः । उच्चककुदः-महास्कन्धः। ४ वालधिः| पुच्छम् । ५ उन्निद्रम्-विकसितम्। ६ शतमुखैः संयुक्तं भूत्वा । ७ अर्हः योग्यः। ८ लोकोत्तरबल:-अलौकिकबलः। ९ विच्छर्द:-वैभवः। १. छाया-कान्तिः। ११ प्रसूनम्-कुसुमम् । १२ शावक:-शिशुः। Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy