________________
त्रिषष्टिशलाका
पुरुषचरिते महाकाव्ये
॥३५४॥
Jain Education Inte
अनेन तपसोग्रेण मृत्यवेऽस्य भवान्तरे । भूयासं भूरिवीर्योऽहं निदानं चेति सोऽकरोत् ॥ १५७ ॥ सम्पूर्णकोटिवर्षायुरनालोच्य च तन्मृतः । महाशुक्रे विश्वभूतिरुत्कृष्टायुः सुरोऽभवत् ।। १५८ ।। इतश्च पोतनपुरं पुरमस्त्युच्च गोपुरम् । अपाग्भरतवर्षार्धभुवो मकुटसन्निभम् ॥ १५९ ॥ अभूत् पुरे तत्र रिपुप्रतिशत्रुर्महीपतिः । शोभमानो गुणैस्तैस्तैर हर्पतिरिवांशुभिः ॥ १६० ॥ षाड्गुण्येन स षट्खण्ड्या भरतक्षेत्रवद् बभौ । उपायैरपि चतुर्भिर्दन्तैरिव सुरद्विपः ॥ १६१ ॥ स सिंह इव शौर्येण स्तम्बेरंम इवौजसा । कन्दर्प इव रूपेण धिया गुरुरिवाऽभवत् ॥ १६२ ॥ अवनीसाधनविधावतिप्रकटपाटवौ । मिथो धी- विक्रमौ तस्य व्यभ्रूष्येतां भुजाविव ॥ १६३ ॥ भद्रेति नाम्ना महिषी भद्राणां भद्रमास्पदम् । बभूव भूपतेस्तस्य भूरिवाऽऽतशरीरिका ॥ १६४ ॥ पतिभक्त्या केवचिता यार्मिंकीव ररक्ष सा । अनारतं जागरूका शीलं रत्ननिधानवत् ।। १६५ ।। अक्ष्णोः सुधावँर्तिरिव राज्यलक्ष्मीरिवाङ्गिनी । मूर्त्ता कुलव्यवस्थेव चकासामास साऽनिशम् ॥ १६६ ॥ च्युत्वा सुबलजीवोऽपि स विमानादनुत्तरात् । अन्यदा तु महादेव्यास्तस्याः कुक्षाववातरत् ।। १६७ ॥ ददर्श सुखसुप्ता च यामिन्याः पश्चिमे क्षणे । चतुरः सा महाखमान् सूचकान् बलजन्मनः ।। १६८ ॥ तदैव परमानन्दजनिताभिभवादिव । दूरं गतायां निद्रायां राज्ञी राज्ञे व्यजिज्ञपत् ॥ १६९ ॥ १ गोपुरम् - द्वारम् । २ स्तम्बेरमः हस्ती । ३ गुरुः- वाचस्पतिः । ४ आतशरीरिका-पट्टराज्ञीशरीरधारिणी भूः पृथिवी ५ कवचयुक्ता । ६ यामिकी- भाषायाम् 'पहरेदार' । ७ सुधाया वर्तिः इव । वर्तिः भाषायाम् 'वाट - दीवेट' । ८ परमानन्देन जनितात् पराजयाद् इव निद्रा दूरं गता ।
इव ।
For Private & Personal Use Only
चतुर्थ पर्व
प्रथमः
सर्गः
श्रेयांस
जिन
चरितम् ।
॥३५४॥
www.jainelibrary.org.