________________
आच्छिन्दता च राज्यानि, प्रसह्याऽन्यमहीभुजाम् । अदत्तादानमेवैकमाजन्माऽचरितं मया ॥ १५६ ॥ रतिसागरमध्यावगाढेन च निरन्तरम् । शिष्येणेव मन्मथस्थाऽब्रह्मैवाऽनुष्ठितं मया ॥१५७ ।। प्राप्तैरथैरतृप्तस्याऽप्राप्यानर्थान् जिघृक्षतः । इयत्कालमहो! मोहान्मूर्छा मेऽभूद् बलीयसी ॥ १५८ ।। हिंसादीनामेकतमोऽपि हि दुर्गतिकारणम् । स्पृष्ट एकोऽपि चण्डालः, स्यादस्पृश्यत्वकारकः ॥ १५९ ॥ ततः प्राणातिपातादिपञ्चकात् सकलादपि । विरतिं प्रतिपत्स्येऽद्य, वैराग्याद् गुरुसन्निधौ ॥ १६॥ कुमारे कवचहरे, राज्यभारमिमं पुनः । निधास्यामि निजं तेजो, वह्नौ सायमिवार्यमा ।। १६१॥ भाव्यं मयीव युष्माभिः, कुमारेऽप्युरुभक्तिभिः । अनया शिक्षयाऽलं वा, जात्यानां शीलमप्यदः ॥१६२॥ __ अथैवं मत्रिणोऽप्यूचुः, स्वामिन्नेवंविधा धियः । न बनासन्नमोक्षाणां, भवन्ति भविनां क्वचित् ॥१६३॥ युष्माकं पूर्वजन्मानोऽप्याजमाखण्डशासनाः । अवनीं साधयामासुर्बिडौस इवौजसा ॥ १६४॥ राज्यमुत्सृज्य निष्ठ्यूतमिवाऽनिष्ठितशक्तयः । व्रतमाददिरे सर्वे, रत्नत्रयपवित्रितम् ॥ १६५ ॥ इमं देवोऽपि भूभारं, बभार स्वभुजौजसा । शोभाभूता वयं तत्र, रम्भास्तम्भा इवौकसि ॥ १६६ ॥ इदं देवस्य साम्राज्यं, यथाक्रमसमागतम् । सावदानं निर्निदान, व्रतादानमिदं तथा ॥ १६७ ॥ लीलाकमलवद् वोढुं, क्षमामारमसौ क्षमः । कुमारोऽपि हि देवस्य, द्वितीय इव चेतनः ।। १६८ ॥ यदि गृह्णाति गृह्णातु, दीक्षां मोक्षफलां विभुः । आरोहत्युच्चकैः काष्ठां, स्वामिन्यसाकमुत्सवः ॥ १६९ ॥ निशातन्यायनिष्ठेन, सचशौण्डीर्यशालिना । देवेनेव कुमारणाऽप्यस्तु राजन्वती मही ।। १७० ॥ १सूर्यः। २ पूर्वजाः। ३ इन्द्राः। ४ सपराक्रमम् । ५ निदानरहितम् । ६ आत्मा। . तीक्ष्णः ।
त्रिवटि. ३२
Jain Education International
For Private & Personal use only
www.jainelibrary.org