________________
SAGARAAR
विशाखनन्दी क्रीडेच्छुस्तत्र राजसुतोऽप्यभृत् । तत्तूद्यानं न जात्वासीद् रहितं विश्वभूतिना ॥११६॥ विशाखनन्दिजननीदास्यः पुष्पार्थमागताः । तत्रापश्यन् विश्वभूतिं क्रीडन्तं सप्रियाजनम् ॥११७॥ सेाः प्रियङ्गुदेवीं ताः समुपेत्येदमूचिरे । यौवराजिर्विश्वभूतिरेव राजेह नापरः ॥११८ ॥ सान्तःपुरोऽपि हि सदोद्याने पुष्पकरण्डके । स क्रीडति बहिस्ते तु सुतस्तिष्ठति वारितः ॥ ११९ ॥ तच्छुत्वा कुपिता देवी प्राविशत् कोपवेश्मनि । किमेतदिति सा सद्यो राज्ञा पृष्टाब्रवीदिदम् ॥ १२०॥ राजेव रमते विश्वभूतिः पुष्पकरण्डके । त्वयि सत्यपि मे सूनुर्बहिस्तिष्ठति रङ्कवत् ॥१२१॥ राजाऽप्यूचे व्यवस्थेयं कुलेऽस्माकं हि मानिनि ! । क्रीडत्येकसिन कुमारे द्वितीयः प्रविशेन हि ॥१२२॥ इत्याख्यातेऽपि भूपेन सा नाऽबुद्ध मनखिनी । उपायज्ञस्ततो राजा यात्राभेरीमवादयत् ॥ १२३ ॥ आज्ञा पुरुषसिंहाख्यः सामन्तो न करोति नः । इति तस्मै प्रस्थिताः स्म इत्युक्तिं च नृपोऽकरोत ॥१२४॥ तच्छ्रुत्वा सम्भ्रमाद् विश्वभूतिरेत्याऽब्रवीदिदम् । मयि सत्यपि किं तातः स्वयं युद्धाय यास्यति ॥१२५॥ इत्याद्युक्त्वा सनिबन्धं निवार्य पृथिवीपतिम् । विश्वभूतिबलयुतस्तत्सामन्तभुवं ययौ ॥ १२६ ॥ श्रुत्वा कुमारमायान्तं स सामन्तः ससम्भ्रमम् । अभ्येत्य भृत्यवद् भक्त्या निनाय निजवेश्मनि ॥१२७॥ वामिन् ! किं करवाणीति वदन्नग्रे कृताञ्जलिः । हस्त्यश्वाद्युपंदादानाद् विश्वभूतिमरञ्जयत् ॥१२८॥ विरुद्धादर्शनाद् विश्वभूतिर्निववृते ततः। पथा यथागतेनैव को हि कुप्येदनांगसे १ ॥१२९॥
इतश्च विशाखनन्दी राज्ञोद्याने प्रवेशितः । देशं भ्रान्त्वा विश्वभूतिरप्यागात् तत्र पूर्ववत् ॥१३०॥ १ युवराजपुत्रः। २ उपदा-उपायनम् । ३ निरपराधाय ।
Jain Education Internal
For Private & Personal use only
Plaw.jainelibrary.org.