________________
श्रेयांसचिनप्रव्रज्या
RASEARCESSONSESEARSA
सुरा-ऽसुर-नृकुमारैः क्रीडन् कालेन शैशवात् । आरोहद् यौवनं स्वामी स्यन्दनादिव कुञ्जरम् ॥ ८९॥ अशीतिधनुरुत्तुङ्गः स्वामी पित्रुपरोधतः । पर्यणेषीद राजकन्या भववैराग्यभागपि ॥ ९०॥ जन्मतो वर्षलक्षाणां गतायामेकविंशतौ । पितुः प्रार्थनया नाथः पृथ्वीभारमुपाददे ॥११॥ द्विचत्वारिंशतं वर्षलक्षाणि क्षोणिमण्डलम् । ररक्षाऽक्षीणमहिमा श्रेयांसः श्रेयसां निधिः ॥ ९२ ॥
खामी भवविरक्तोऽथ दीक्षामादित्सुरुत्सुकः। प्रैर्यतोपेत्य शकुनैरिव लौकान्तिकामरैः ॥ ९३ ॥ शक्रादेशात् कुबेरेण प्रेरितैर्जुम्भकामरैः । अर्थेन पूर्यमाणेन स्वाम्यदाद् दानमाब्दिकम् ॥ ९४ ॥ वत्सरान्ते समेत्येन्द्रर्जिनेन्द्रस्य व्यधीयत । दीक्षाभिषेक कर्मारिविजयायेव सत्वरम् ॥ ९५॥ दिव्याङ्गरागलिप्ताङ्गो रत्नभूषणभूषितः। मङ्गल्यदिव्यवसनो मूर्तिस्थमिव मङ्गलम् ।।९६ ॥ विनीतेनेव भृत्येन दत्तबाइबिडोजसा । अपरेन्द्रैरपि च्छत्र-चामरादिधरैर्वृतः ॥ ९७॥ आरुह्य रत्नैर्विमलां शिबिकां विमलप्रभाम्।समावृतः सुर-नरैः सहस्राम्रवणं ययौ॥९८॥त्रिभिर्विशेषकम्।। शिविकातः समुत्तीर्य तत्रौज्झद् भूषणादिकम । देवदृष्यं देवराजन्यस्तं स्कन्धे दधार च ॥ ९९ ॥ फाल्गुनस्य त्रयोदश्यां कृष्णायां श्रवणे प्रभुः । षष्ठेनोदेखनत् केशान् पूर्वाह्ने पञ्चमुष्टिना ॥१०॥ केशान् शक्रः समादाय खोत्तरीयाश्चलेन तान् । चिक्षेप च क्षीरनिधौ समीरण इव क्षणात् ॥१.१॥ निषिद्धे वज्रिणा मुष्टिसंज्ञया तुमुले ततः। प्रभुश्चारित्रमारोहद् विश्वाभयविभावनम् ॥ १०२॥
१ विवाहं चकार। २ प्रैर्यत+उपेत्य। ३ वार्षिकम् । तत्याज । ५ उत्पाटयामास । ६ पवनः। ७ सर्वेषाम् अभयकारकम् , जगतो वा अभयकारकम् ।
SRIGANGANGANAG
A R
Jain Education et e
ral
For Private & Personal use only
www.jainelibrary.org.