________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथम:
सर्ग: श्रेयांसजिनचरितम् ।
॥३५१॥
सर्वकल्याणकश्रेष्ठं जन्मकल्याणकं तव । विश्राणयतु कल्याणं कल्याणीभक्तिके मयि ॥ ७५॥ स्नपयाम्यथ चर्चामि ? किमर्चामि ? स्तवीमि किम् ? । त्वामितीश ! न तृप्तिमें त्वदाराधनकर्मणि ॥७६॥ वृषः कुतीर्थिकव्याघ्रत्रासितस्त्वयि रक्षके । अमुष्मिन् भरतक्षेत्रे खैरं चरतु सम्प्रति ॥ ७७॥ अद्य खयमधिष्ठाय हृदयायतनं मम । दिष्ट्या देवाधिदेव ! त्वं सनाथीकुरुषेतराम् ॥ ७८॥ न तथा भूषणं नाथ ! ममैभिर्मुकुटादिभिः। यथा शिरोऽग्रलुठितैस्त्वत्पादनखरश्मिभिः ॥७९॥ न तथा त्रिजगन्नाथ ! स्तूयमानस्य मागधैः । मम प्रमोदो भवति त्वद्गुणान् स्तुवतो यथा ॥८॥ रत्नसिंहासनस्थस्य न हि मध्येसभं तथा । उच्चैस्त्वं त्वत्पुरो भूमिनिषण्णस्य यथा मम ॥ ८१॥ खाराज्यसम्भवामेतां न कासामि स्वतत्रताम् । परतत्रश्चिरं भृयां नाथेन भवता प्रभो!॥८२॥ इति स्तुत्वा गृहीत्वेशं गत्वार्हन्मातुरन्तिके। संहत्याऽर्हत्प्रतिच्छन्दा-ऽवस्वापिन्यो न्यधाद्धरिः ॥८३॥ खामिसूतिगृहाच्छको मेरुशैलादथापरे । इन्द्रा जग्मुर्यथास्थानं विसृष्टा इव सेवकाः ॥८४॥
महान्तमुत्सवं चक्रे विष्णुराजोऽप्यथ प्रगे। तदा प्रमोदो मेदिन्यामेकच्छत्र इवाभवत् ॥ ८५॥ जिनस्य मातापितरावुत्सवेन महीयसा । अभिधां श्रेयसि दिने श्रेयांस इति चक्रतुः॥८६॥ धात्रीभिः शक्रादिष्टाभिर्लाल्यमानोऽथ पञ्चभिः । पिबन् शंकाऽऽहितसुधं स्वाङ्गुष्ठं स्वाम्यवर्धत ॥ ८७॥ ज्ञानत्रयधरोऽपीशो मौग्ध्यं बाल्योचितं दधौ । चण्डांशुरपि न प्रातश्चण्डतामवलम्बते ।। ८८॥
१ मङ्गलमयभक्तियुते । २ वृषो धर्मः बलीवर्दश्च। ३ उच्चस्त्वम्-उच्चस्थानस्थितत्वम्। ४ स्वर्गराज्यम् । ५ भवेयम् ।। ६ संहृत्य-अपहृत्य । ७ सर्वत्र समानः-एकरूपः। ८ यत्र इन्द्रेण सुधा स्थापिता। ९ सूर्यः ।
॥३५॥
Jain Education Intern
For Private & Personal Use Only
Notww.jainelibrary.org.